Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 4:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरं तद्विश्रामप्राप्तेः प्रतिज्ञा यदि तिष्ठति तर्ह्यस्माकं कश्चित् चेत् तस्याः फलेन वञ्चितो भवेत् वयम् एतस्माद् बिभीमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰং তদ্ৱিশ্ৰামপ্ৰাপ্তেঃ প্ৰতিজ্ঞা যদি তিষ্ঠতি তৰ্হ্যস্মাকং কশ্চিৎ চেৎ তস্যাঃ ফলেন ৱঞ্চিতো ভৱেৎ ৱযম্ এতস্মাদ্ বিভীমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরং তদ্ৱিশ্রামপ্রাপ্তেঃ প্রতিজ্ঞা যদি তিষ্ঠতি তর্হ্যস্মাকং কশ্চিৎ চেৎ তস্যাঃ ফলেন ৱঞ্চিতো ভৱেৎ ৱযম্ এতস্মাদ্ বিভীমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရံ တဒွိၑြာမပြာပ္တေး ပြတိဇ္ဉာ ယဒိ တိၐ္ဌတိ တရှျသ္မာကံ ကၑ္စိတ် စေတ် တသျား ဖလေန ဝဉ္စိတော ဘဝေတ် ဝယမ် ဧတသ္မာဒ် ဗိဘီမး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અપરં તદ્વિશ્રામપ્રાપ્તેઃ પ્રતિજ્ઞા યદિ તિષ્ઠતિ તર્હ્યસ્માકં કશ્ચિત્ ચેત્ તસ્યાઃ ફલેન વઞ્ચિતો ભવેત્ વયમ્ એતસ્માદ્ બિભીમઃ|

Ver Capítulo Copiar




इब्रानियों 4:1
28 Referencias Cruzadas  

kintu prabhurAgantuM vilambata iti manasi cintayitvA yO duSTO dAsO


ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;


bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|


tESAM kOpi prabhEdO nAsti, yataH sarvvaEva pApina IzvarIyatEjOhInAzca jAtAH|


ataEva yaH kazcid susthiraMmanyaH sa yanna patEt tatra sAvadhAnO bhavatu|


tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|


yuSmAkaM yAvantO lOkA vyavasthayA sapuNyIbhavituM cESTantE tE sarvvE khrISTAd bhraSTA anugrahAt patitAzca|


yadi vayaM na vizvAsAmastarhi sa vizvAsyastiSThati yataH svam apahnOtuM na zaknOti|


yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?


yuSmAkaM yE nAyakA yuSmabhyam Izvarasya vAkyaM kathitavantastE yuSmAbhiH smaryyantAM tESAm AcArasya pariNAmam AlOcya yuSmAbhistESAM vizvAsO'nukriyatAM|


iti hEtOrahaM kOpAt zapathaM kRtavAn imaM| prEvEkSyatE janairEtai rna vizrAmasthalaM mama||"


atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu|


ata Izvarasya prajAbhiH karttavya EkO vizrAmastiSThati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos