Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 2:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparanjca yasmai yEna ca kRtsnaM vastu sRSTaM vidyatE bahusantAnAnAM vibhavAyAnayanakAlE tESAM paritrANAgrasarasya duHkhabhOgEna siddhIkaraNamapi tasyOpayuktam abhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरञ्च यस्मै येन च कृत्स्नं वस्तु सृष्टं विद्यते बहुसन्तानानां विभवायानयनकाले तेषां परित्राणाग्रसरस्य दुःखभोगेन सिद्धीकरणमपि तस्योपयुक्तम् अभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰঞ্চ যস্মৈ যেন চ কৃৎস্নং ৱস্তু সৃষ্টং ৱিদ্যতে বহুসন্তানানাং ৱিভৱাযানযনকালে তেষাং পৰিত্ৰাণাগ্ৰসৰস্য দুঃখভোগেন সিদ্ধীকৰণমপি তস্যোপযুক্তম্ অভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরঞ্চ যস্মৈ যেন চ কৃৎস্নং ৱস্তু সৃষ্টং ৱিদ্যতে বহুসন্তানানাং ৱিভৱাযানযনকালে তেষাং পরিত্রাণাগ্রসরস্য দুঃখভোগেন সিদ্ধীকরণমপি তস্যোপযুক্তম্ অভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရဉ္စ ယသ္မဲ ယေန စ ကၖတ္သ္နံ ဝသ္တု သၖၐ္ဋံ ဝိဒျတေ ဗဟုသန္တာနာနာံ ဝိဘဝါယာနယနကာလေ တေၐာံ ပရိတြာဏာဂြသရသျ ဒုးခဘောဂေန သိဒ္ဓီကရဏမပိ တသျောပယုက္တမ် အဘဝတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 અપરઞ્ચ યસ્મૈ યેન ચ કૃત્સ્નં વસ્તુ સૃષ્ટં વિદ્યતે બહુસન્તાનાનાં વિભવાયાનયનકાલે તેષાં પરિત્રાણાગ્રસરસ્ય દુઃખભોગેન સિદ્ધીકરણમપિ તસ્યોપયુક્તમ્ અભવત્|

Ver Capítulo Copiar




इब्रानियों 2:10
46 Referencias Cruzadas  

tataH sa pratyavOcat pazyatAdya zvazca bhUtAn vihApya rOgiNO'rOgiNaH kRtvA tRtIyEhni sEtsyAmi, kathAmEtAM yUyamitvA taM bhUrimAyaM vadata|


sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||


EtatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrISTasya na nyAyyA?


khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;


kintu yIzUstaddEzIyAnAM kAraNAt prANAn tyakSyati, dizi dizi vikIrNAn Izvarasya santAnAn saMgRhyaikajAtiM kariSyati ca, tasmin vatsarE kiyaphA mahAyAjakatvapadE niyuktaH san idaM bhaviSyadvAkyaM kathitavAn|


tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|


pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa AsmahE|


isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|


yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyO mahimA sarvvadA prakAzitO bhavatu| iti|


aparanjca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kEvalayihUdinAM nahi bhinnadEzinAmapi madhyAd


kintu kAlAvasthAyAH pUrvvasmAd yat jnjAnam asmAkaM vibhavArtham IzvarENa nizcitya pracchannaM tannigUPham IzvarIyajnjAnaM prabhASAmahE|


tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvvESAM yadarthanjcAsmAkaM sRSTi rjAtA, asmAkanjcAdvitIyaH prabhuH sa yIzuH khrISTO yEna sarvvavastUnAM yEnAsmAkamapi sRSTiH kRtA|


vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|


kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,


sarvvanjcaitad Izvarasya karmma yatO yIzukhrISTEna sa EvAsmAn svEna sArddhaM saMhitavAn sandhAnasambandhIyAM paricaryyAm asmAsu samarpitavAMzca|


yuSmAkaM pitA bhaviSyAmi ca, yUyanjca mama kanyAputrA bhaviSyathEti sarvvazaktimatA paramEzvarENOktaM|


khrISTE yIzau vizvasanAt sarvvE yUyam Izvarasya santAnA jAtAH|


itthaM sa khrISTEna yIzunAsmAn prati svahitaiSitayA bhAviyugESu svakIyAnugrahasyAnupamaM nidhiM prakAzayitum icchati|


yata Izvarasya nAnArUpaM jnjAnaM yat sAmprataM samityA svargE prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTE prakAzyatE tadarthaM sa yIzunA khrISTEna sarvvANi sRSTavAn|


asmAkaM jIvanasvarUpaH khrISTO yadA prakAziSyatE tadA tEna sArddhaM yUyamapi vibhavEna prakAziSyadhvE|


khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|


tatraivAsmAkam agrasarO yIzuH pravizya malkISEdakaH zrENyAM nityasthAyI yAjakO'bhavat|


aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt|


yatO vyavasthayA yE mahAyAjakA nirUpyantE tE daurbbalyayuktA mAnavAH kintu vyavasthAtaH paraM zapathayuktEna vAkyEna yO mahAyAjakO nirUpitaH sO 'nantakAlArthaM siddhaH putra Eva|


tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|


khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|


kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu|


hE prabhO IzvarAsmAkaM prabhAvaM gauravaM balaM| tvamEvArhasi samprAptuM yat sarvvaM sasRjE tvayA| tavAbhilASatazcaiva sarvvaM sambhUya nirmmamE||


tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaM mayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya mESazAvakasya cAntikE tiSThanti,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos