Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 13:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yUyam AcArE nirlObhA bhavata vidyamAnaviSayE santuSyata ca yasmAd Izvara EvEdaM kathitavAn, yathA, "tvAM na tyakSyAmi na tvAM hAsyAmi|"

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যূযম্ আচাৰে নিৰ্লোভা ভৱত ৱিদ্যমানৱিষযে সন্তুষ্যত চ যস্মাদ্ ঈশ্ৱৰ এৱেদং কথিতৱান্, যথা, "ৎৱাং ন ত্যক্ষ্যামি ন ৎৱাং হাস্যামি| "

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যূযম্ আচারে নির্লোভা ভৱত ৱিদ্যমানৱিষযে সন্তুষ্যত চ যস্মাদ্ ঈশ্ৱর এৱেদং কথিতৱান্, যথা, "ৎৱাং ন ত্যক্ষ্যামি ন ৎৱাং হাস্যামি| "

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယူယမ် အာစာရေ နိရ္လောဘာ ဘဝတ ဝိဒျမာနဝိၐယေ သန္တုၐျတ စ ယသ္မာဒ် ဤၑွရ ဧဝေဒံ ကထိတဝါန်, ယထာ, "တွာံ န တျက္ၐျာမိ န တွာံ ဟာသျာမိ၊ "

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યૂયમ્ આચારે નિર્લોભા ભવત વિદ્યમાનવિષયે સન્તુષ્યત ચ યસ્માદ્ ઈશ્વર એવેદં કથિતવાન્, યથા, "ત્વાં ન ત્યક્ષ્યામિ ન ત્વાં હાસ્યામિ| "

Ver Capítulo Copiar




इब्रानियों 13:5
46 Referencias Cruzadas  

aparaM yatra sthAnE kITAH kalagkAzca kSayaM nayanti, caurAzca sandhiM karttayitvA cOrayituM zaknuvanti, tAdRzyAM mEdinyAM svArthaM dhanaM mA saMcinuta|


aparam ahaM yuSmabhyaM tathyaM kathayAmi, kiM bhakSiSyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mA cintayata; kiM paridhAsyAmaH? iti kAyarakSaNAya na cintayata; bhakSyAt prANA vasanAnjca vapUMSi kiM zrESThANi na hi?


zvaH kRtE mA cintayata, zvaEva svayaM svamuddizya cintayiSyati; adyatanI yA cintA sAdyakRtE pracuratarA|


naravadhazcauryyaM lObhO duSTatA pravanjcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|


anantaraM sEnAgaNa Etya papraccha kimasmAbhi rvA karttavyam? tataH sObhidadhE kasya kAmapi hAniM mA kArSTa tathA mRSApavAdaM mA kuruta nijavEtanEna ca santuSya tiSThata|


yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEna EेhikasukhE ca majjanta upayuktaphalAni na phalanti ta EvOptabIjakaNTakibhUsvarUpAH|


ataEva tE sarvvE 'nyAyO vyabhicArO duSTatvaM lObhO jighAMsA IrSyA vadhO vivAdazcAturI kumatirityAdibhi rduSkarmmabhiH paripUrNAH santaH


kintu bhrAtRtvEna vikhyAtaH kazcijjanO yadi vyabhicArI lObhI dEvapUjakO nindakO madyapa upadrAvI vA bhavEt tarhi tAdRzEna mAnavEna saha bhOjanapAnE'pi yuSmAbhi rna karttavyE ityadhunA mayA likhitaM|


lObhinO madyapA nindakA upadrAviNO vA ta Izvarasya rAjyabhAginO na bhaviSyanti|


vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinazyAmaH|


kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM|


vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM|


atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|


na madyapEna na prahArakENa kintu mRdubhAvEna nirvvivAdEna nirlObhEna


tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|


aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|


tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos