Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 13:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 hE bhrAtaraH, vinayE'haM yUyam idam upadEzavAkyaM sahadhvaM yatO'haM saMkSEpENa yuSmAn prati likhitavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 हे भ्रातरः, विनयेऽहं यूयम् इदम् उपदेशवाक्यं सहध्वं यतोऽहं संक्षेपेण युष्मान् प्रति लिखितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 হে ভ্ৰাতৰঃ, ৱিনযেঽহং যূযম্ ইদম্ উপদেশৱাক্যং সহধ্ৱং যতোঽহং সংক্ষেপেণ যুষ্মান্ প্ৰতি লিখিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 হে ভ্রাতরঃ, ৱিনযেঽহং যূযম্ ইদম্ উপদেশৱাক্যং সহধ্ৱং যতোঽহং সংক্ষেপেণ যুষ্মান্ প্রতি লিখিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဟေ ဘြာတရး, ဝိနယေ'ဟံ ယူယမ် ဣဒမ် ဥပဒေၑဝါကျံ သဟဓွံ ယတော'ဟံ သံက္ၐေပေဏ ယုၐ္မာန် ပြတိ လိခိတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 હે ભ્રાતરઃ, વિનયેઽહં યૂયમ્ ઇદમ્ ઉપદેશવાક્યં સહધ્વં યતોઽહં સંક્ષેપેણ યુષ્માન્ પ્રતિ લિખિતવાન્|

Ver Capítulo Copiar




इब्रानियों 13:22
22 Referencias Cruzadas  

vyavasthAbhaviSyadvAkyayOH paThitayOH satO rhE bhrAtarau lOkAn prati yuvayOH kAcid upadEzakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm EtAM kathayitvA praiSayan|


yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|


atO vayaM khrISTasya vinimayEna dautyaM karmma sampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataH khrISTasya vinimayEna vayaM yuSmAn prArthayAmahE yUyamIzvarENa sandhatta|


tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|


hE bhrAtaraH, ahaM svahastEna yuSmAn prati kiyadvRhat patraM likhitavAn tad yuSmAbhi rdRzyatAM|


arthataH pUrvvaM mayA saMkSEpENa yathA likhitaM tathAhaM prakAzitavAkyEnEzvarasya nigUPhaM bhAvaM jnjApitO'bhavaM|


tathA ca putrAn pratIva yuSmAn prati ya upadEza uktastaM kiM vismRtavantaH? "parEzEna kRtAM zAstiM hE matputra na tucchaya| tEna saMbhartsitazcApi naiva klAmya kadAcana|


vizESatO'haM yathA tvarayA yuSmabhyaM puna rdIyE tadarthaM prArthanAyai yuSmAn adhikaM vinayE|


atO vayaM yad bhramasrOtasA nApanIyAmahE tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|


hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|


aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|


atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu|


yaH silvAnO (manyE) yuSmAkaM vizvAsyO bhrAtA bhavati tadvArAhaM saMkSEpENa likhitvA yuSmAn vinItavAn yUyanjca yasmin adhitiSThatha sa EvEzvarasya satyO 'nugraha iti pramANaM dattavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos