Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 13:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যূযং স্ৱনাযকানাম্ আজ্ঞাগ্ৰাহিণো ৱশ্যাশ্চ ভৱত যতো যৈৰুপনিধিঃ প্ৰতিদাতৱ্যস্তাদৃশা লোকা ইৱ তে যুষ্মদীযাত্মনাং ৰক্ষণাৰ্থং জাগ্ৰতি, অতস্তে যথা সানন্দাস্তৎ কুৰ্য্যু ৰ্ন চ সাৰ্ত্তস্ৱৰা অত্ৰ যতধ্ৱং যতস্তেষাম্ আৰ্ত্তস্ৱৰো যুষ্মাকম্ ইষ্টজনকো ন ভৱেৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যূযং স্ৱনাযকানাম্ আজ্ঞাগ্রাহিণো ৱশ্যাশ্চ ভৱত যতো যৈরুপনিধিঃ প্রতিদাতৱ্যস্তাদৃশা লোকা ইৱ তে যুষ্মদীযাত্মনাং রক্ষণার্থং জাগ্রতি, অতস্তে যথা সানন্দাস্তৎ কুর্য্যু র্ন চ সার্ত্তস্ৱরা অত্র যতধ্ৱং যতস্তেষাম্ আর্ত্তস্ৱরো যুষ্মাকম্ ইষ্টজনকো ন ভৱেৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယူယံ သွနာယကာနာမ် အာဇ္ဉာဂြာဟိဏော ဝၑျာၑ္စ ဘဝတ ယတော ယဲရုပနိဓိး ပြတိဒါတဝျသ္တာဒၖၑာ လောကာ ဣဝ တေ ယုၐ္မဒီယာတ္မနာံ ရက္ၐဏာရ္ထံ ဇာဂြတိ, အတသ္တေ ယထာ သာနန္ဒာသ္တတ် ကုရျျု ရ္န စ သာရ္တ္တသွရာ အတြ ယတဓွံ ယတသ္တေၐာမ် အာရ္တ္တသွရော ယုၐ္မာကမ် ဣၐ္ဋဇနကော န ဘဝေတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યૂયં સ્વનાયકાનામ્ આજ્ઞાગ્રાહિણો વશ્યાશ્ચ ભવત યતો યૈરુપનિધિઃ પ્રતિદાતવ્યસ્તાદૃશા લોકા ઇવ તે યુષ્મદીયાત્મનાં રક્ષણાર્થં જાગ્રતિ, અતસ્તે યથા સાનન્દાસ્તત્ કુર્ય્યુ ર્ન ચ સાર્ત્તસ્વરા અત્ર યતધ્વં યતસ્તેષામ્ આર્ત્તસ્વરો યુષ્માકમ્ ઇષ્ટજનકો ન ભવેત્|

Ver Capítulo Copiar




इब्रानियों 13:17
34 Referencias Cruzadas  

tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM zRNOmi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNO gaNanAM darzaya gRhakAryyAdhIzapadE tvaM na sthAsyasi|


yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,


ataEva IzvarasamIpE'smAkam EkaikajanEna nijA kathA kathayitavyA|


atO yUyamapi tAdRzalOkAnAm asmatsahAyAnAM zramakAriNAnjca sarvvESAM vazyA bhavata|


yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata|


yati vArAn yuSmAkaM smarAmi tati vArAn A prathamAd adya yAvad


atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


yatastESAM madhyE yUyaM jIvanavAkyaM dhArayantO jagatO dIpakA iva dIpyadhvE| yuSmAbhistathA kRtE mama yatnaH parizramO vA na niSphalO jAta ityahaM khrISTasya dinE zlAghAM karttuM zakSyAmi|


atO yUyaM prabhOH kRtE sampUrNEnAnandEna taM gRhlIta tAdRzAn lOkAMzcAdaraNIyAn manyadhvaM|


yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyatE|


hE madIyAnandamukuTasvarUpAH priyatamA abhISTatamA bhrAtaraH, hE mama snEhapAtrAH, yUyam itthaM pabhau sthirAstiSThata|


yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|


yE prAnjcaH samitiM samyag adhitiSThanti vizESata IzvaravAkyEnOpadEzEna ca yE yatnaM vidadhatE tE dviguNasyAdarasya yOgyA mAnyantAM|


yuSmAkaM sarvvAn nAyakAn pavitralOkAMzca namaskuruta| aparam itAliyAdEzIyAnAM namaskAraM jnjAsyatha|


yuSmAkaM yE nAyakA yuSmabhyam Izvarasya vAkyaM kathitavantastE yuSmAbhiH smaryyantAM tESAm AcArasya pariNAmam AlOcya yuSmAbhistESAM vizvAsO'nukriyatAM|


ataEva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tEna sa yuSmattaH palAyiSyatE|


hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos