Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparam asmAkaM zArIrikajanmadAtArO'smAkaM zAstikAriNO'bhavan tE cAsmAbhiH sammAnitAstasmAd ya AtmanAM janayitA vayaM kiM tatO'dhikaM tasya vazIbhUya na jIviSyAmaH?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरम् अस्माकं शारीरिकजन्मदातारोऽस्माकं शास्तिकारिणोऽभवन् ते चास्माभिः सम्मानितास्तस्माद् य आत्मनां जनयिता वयं किं ततोऽधिकं तस्य वशीभूय न जीविष्यामः?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰম্ অস্মাকং শাৰীৰিকজন্মদাতাৰোঽস্মাকং শাস্তিকাৰিণোঽভৱন্ তে চাস্মাভিঃ সম্মানিতাস্তস্মাদ্ য আত্মনাং জনযিতা ৱযং কিং ততোঽধিকং তস্য ৱশীভূয ন জীৱিষ্যামঃ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরম্ অস্মাকং শারীরিকজন্মদাতারোঽস্মাকং শাস্তিকারিণোঽভৱন্ তে চাস্মাভিঃ সম্মানিতাস্তস্মাদ্ য আত্মনাং জনযিতা ৱযং কিং ততোঽধিকং তস্য ৱশীভূয ন জীৱিষ্যামঃ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရမ် အသ္မာကံ ၑာရီရိကဇန္မဒါတာရော'သ္မာကံ ၑာသ္တိကာရိဏော'ဘဝန် တေ စာသ္မာဘိး သမ္မာနိတာသ္တသ္မာဒ် ယ အာတ္မနာံ ဇနယိတာ ဝယံ ကိံ တတော'ဓိကံ တသျ ဝၑီဘူယ န ဇီဝိၐျာမး?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અપરમ્ અસ્માકં શારીરિકજન્મદાતારોઽસ્માકં શાસ્તિકારિણોઽભવન્ તે ચાસ્માભિઃ સમ્માનિતાસ્તસ્માદ્ ય આત્મનાં જનયિતા વયં કિં તતોઽધિકં તસ્ય વશીભૂય ન જીવિષ્યામઃ?

Ver Capítulo Copiar




इब्रानियों 12:9
28 Referencias Cruzadas  

kutracinnagarE kazcit prAPvivAka AsIt sa IzvarAnnAbibhEt mAnuSAMzca nAmanyata|


tataH sa prAPvivAkaH kiyaddinAni na tadaggIkRtavAn pazcAccittE cintayAmAsa, yadyapIzvarAnna bibhEmi manuSyAnapi na manyE


mAMsAd yat jAyatE tan mAMsamEva tathAtmanO yO jAyatE sa Atmaiva|


phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janma grAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyati paramEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraM kRtavAn,


asmAkaM sa prabhu ryIzuH khrISTaH zArIrikasambandhEna dAyUdO vaMzOdbhavaH


tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|


tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|


prabhOH samakSaM namrA bhavata tasmAt sa yuSmAn uccIkariSyati|


ataEva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tEna sa yuSmattaH palAyiSyatE|


atO yUyam Izvarasya balavatkarasyAdhO namrIbhUya tiSThata tEna sa ucitasamayE yuSmAn uccIkariSyati|


anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca, acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituM pavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaM prESitavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos