Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tathA ca putrAn pratIva yuSmAn prati ya upadEza uktastaM kiM vismRtavantaH? "parEzEna kRtAM zAstiM hE matputra na tucchaya| tEna saMbhartsitazcApi naiva klAmya kadAcana|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 तथा च पुत्रान् प्रतीव युष्मान् प्रति य उपदेश उक्तस्तं किं विस्मृतवन्तः? "परेशेन कृतां शास्तिं हे मत्पुत्र न तुच्छय। तेन संभर्त्सितश्चापि नैव क्लाम्य कदाचन।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তথা চ পুত্ৰান্ প্ৰতীৱ যুষ্মান্ প্ৰতি য উপদেশ উক্তস্তং কিং ৱিস্মৃতৱন্তঃ? "পৰেশেন কৃতাং শাস্তিং হে মৎপুত্ৰ ন তুচ্ছয| তেন সংভৰ্ত্সিতশ্চাপি নৈৱ ক্লাম্য কদাচন|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তথা চ পুত্রান্ প্রতীৱ যুষ্মান্ প্রতি য উপদেশ উক্তস্তং কিং ৱিস্মৃতৱন্তঃ? "পরেশেন কৃতাং শাস্তিং হে মৎপুত্র ন তুচ্ছয| তেন সংভর্ত্সিতশ্চাপি নৈৱ ক্লাম্য কদাচন|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တထာ စ ပုတြာန် ပြတီဝ ယုၐ္မာန် ပြတိ ယ ဥပဒေၑ ဥက္တသ္တံ ကိံ ဝိသ္မၖတဝန္တး? "ပရေၑေန ကၖတာံ ၑာသ္တိံ ဟေ မတ္ပုတြ န တုစ္ဆယ၊ တေန သံဘရ္တ္သိတၑ္စာပိ နဲဝ က္လာမျ ကဒါစန၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તથા ચ પુત્રાન્ પ્રતીવ યુષ્માન્ પ્રતિ ય ઉપદેશ ઉક્તસ્તં કિં વિસ્મૃતવન્તઃ? "પરેશેન કૃતાં શાસ્તિં હે મત્પુત્ર ન તુચ્છય| તેન સંભર્ત્સિતશ્ચાપિ નૈવ ક્લામ્ય કદાચન|

Ver Capítulo Copiar




इब्रानियों 12:5
33 Referencias Cruzadas  

sOtra nAsti sa udasthAt|


tadA tasya sA kathA tAsAM manaHsu jAtA|


kintu yadAsmAkaM vicArO bhavati tadA vayaM jagatO janaiH samaM yad daNPaM na labhAmahE tadarthaM prabhunA zAstiM bhuMjmahE|


satkarmmakaraNE'smAbhirazrAntai rbhavitavyaM yatO'klAntaustiSThadbhirasmAbhirupayuktasamayE tat phalAni lapsyantE|


huminAyasikandarau tESAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM zikSEtE tadarthaM mayA zayatAnasya karE samarpitau|


yadi yUyaM zAstiM sahadhvaM tarhIzvaraH putrairiva yuSmAbhiH sArddhaM vyavaharati yataH pitA yasmai zAstiM na dadAti tAdRzaH putraH kaH?


hE bhrAtaraH, vinayE'haM yUyam idam upadEzavAkyaM sahadhvaM yatO'haM saMkSEpENa yuSmAn prati likhitavAn|


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos