Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ataEva nizcalarAjyaprAptairasmAbhiH sO'nugraha AlambitavyO yEna vayaM sAdaraM sabhayanjca tuSTijanakarUpENEzvaraM sEvituM zaknuyAma|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতএৱ নিশ্চলৰাজ্যপ্ৰাপ্তৈৰস্মাভিঃ সোঽনুগ্ৰহ আলম্বিতৱ্যো যেন ৱযং সাদৰং সভযঞ্চ তুষ্টিজনকৰূপেণেশ্ৱৰং সেৱিতুং শক্নুযাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতএৱ নিশ্চলরাজ্যপ্রাপ্তৈরস্মাভিঃ সোঽনুগ্রহ আলম্বিতৱ্যো যেন ৱযং সাদরং সভযঞ্চ তুষ্টিজনকরূপেণেশ্ৱরং সেৱিতুং শক্নুযাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတဧဝ နိၑ္စလရာဇျပြာပ္တဲရသ္မာဘိး သော'နုဂြဟ အာလမ္ဗိတဝျော ယေန ဝယံ သာဒရံ သဘယဉ္စ တုၐ္ဋိဇနကရူပေဏေၑွရံ သေဝိတုံ ၑက္နုယာမ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 અતએવ નિશ્ચલરાજ્યપ્રાપ્તૈરસ્માભિઃ સોઽનુગ્રહ આલમ્બિતવ્યો યેન વયં સાદરં સભયઞ્ચ તુષ્ટિજનકરૂપેણેશ્વરં સેવિતું શક્નુયામ|

Ver Capítulo Copiar




इब्रानियों 12:28
32 Referencias Cruzadas  

tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


tathA sa yAkUbO vaMzOpari sarvvadA rAjatvaM kariSyati, tasya rAjatvasyAntO na bhaviSyati|


bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|


tasmAd anugrahAt sa yEna priyatamEna putrENAsmAn anugRhItavAn,


prabhavE yad rOcatE tat parIkSadhvaM|


kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|


atO hE bhrAtaraH, yIzO rudhirENa pavitrasthAnapravEzAyAsmAkam utsAhO bhavati,


ataEva yIzunAsmAbhi rnityaM prazaMsArUpO balirarthatastasya nAmAggIkurvvatAm OSThAdharANAM phalam IzvarAya dAtavyaM|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karOtu, tasya dRSTau ca yadyat tuSTijanakaM tadEva yuSmAkaM madhyE yIzunA khrISTEna sAdhayatu| tasmai mahimA sarvvadA bhUyAt| AmEn|


vayaM tu yadi vizvAsasyOtsAhaM zlAghananjca zESaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


ataEva kRpAM grahItuM prayOjanIyOpakArArtham anugrahaM prAptunjca vayam utsAhEnAnugrahasiMhAsanasya samIpaM yAmaH|


sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca


aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM|


pApaM kRtvA yuSmAkaM capETAghAtasahanEna kA prazaMsA? kintu sadAcAraM kRtvA yuSmAkaM yad duHkhasahanaM tadEvEzvarasya priyaM|


yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha|


yO 'smAsu prItavAn svarudhirENAsmAn svapApEbhyaH prakSAlitavAn tasya piturIzvarasya yAjakAn kRtvAsmAn rAjavargE niyuktavAMzca tasmin mahimA parAkramazcAnantakAlaM yAvad varttatAM| AmEn|


hE prabhO nAmadhEyAttE kO na bhItiM gamiSyati| kO vA tvadIyanAmnazca prazaMsAM na kariSyati| kEvalastvaM pavitrO 'si sarvvajAtIyamAnavAH| tvAmEvAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjnjAH prAdurbhAvaM gatAH kila||


asmadIzvarapakSE 'smAn nRpatIn yAjakAnapi| kRtavAMstEna rAjatvaM kariSyAmO mahItalE||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos