Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 sa EkakRtvaH zabdO nizcalaviSayANAM sthitayE nirmmitAnAmiva canjcalavastUnAM sthAnAntarIkaraNaM prakAzayati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 स एककृत्वः शब्दो निश्चलविषयाणां स्थितये निर्म्मितानामिव चञ्चलवस्तूनां स्थानान्तरीकरणं प्रकाशयति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 স এককৃৎৱঃ শব্দো নিশ্চলৱিষযাণাং স্থিতযে নিৰ্ম্মিতানামিৱ চঞ্চলৱস্তূনাং স্থানান্তৰীকৰণং প্ৰকাশযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 স এককৃৎৱঃ শব্দো নিশ্চলৱিষযাণাং স্থিতযে নির্ম্মিতানামিৱ চঞ্চলৱস্তূনাং স্থানান্তরীকরণং প্রকাশযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 သ ဧကကၖတွး ၑဗ္ဒော နိၑ္စလဝိၐယာဏာံ သ္ထိတယေ နိရ္မ္မိတာနာမိဝ စဉ္စလဝသ္တူနာံ သ္ထာနာန္တရီကရဏံ ပြကာၑယတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 સ એકકૃત્વઃ શબ્દો નિશ્ચલવિષયાણાં સ્થિતયે નિર્મ્મિતાનામિવ ચઞ્ચલવસ્તૂનાં સ્થાનાન્તરીકરણં પ્રકાશયતિ|

Ver Capítulo Copiar




इब्रानियों 12:27
19 Referencias Cruzadas  

nabhOmEdinyO rluptayOrapi mama vAk kadApi na lOpsyatE|


yataH prANigaNa Izvarasya santAnAnAM vibhavaprAptim AkAgkSan nitAntam apEkSatE|


kintu prANigaNO'pi nazvaratAdhInatvAt muktaH san Izvarasya santAnAnAM paramamuktiM prApsyatItyabhiprAyENa vazIkartrA vazIcakrE|


yE ca saMsArE caranti tai rnAticaritavyaM yata ihalEाkasya kautukO vicalati|


punazca, yathA, "hE prabhO pRthivImUlam Adau saMsthApitaM tvayA| tathA tvadIyahastEna kRtaM gaganamaNPalaM|


yatO 'trAsmAkaM sthAyi nagaraM na vidyatE kintu bhAvi nagaram asmAbhiranviSyatE|


aparaM bhAvimaggalAnAM mahAyAjakaH khrISTa upasthAyAhastanirmmitEnArthata EtatsRSTE rbahirbhUtEna zrESThEna siddhEna ca dUSyENa gatvA


anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||


anantaraM navInam AkAzamaNPalaM navInA pRthivI ca mayA dRSTE yataH prathamam AkAzamaNPalaM prathamA pRthivI ca lOpaM gatE samudrO 'pi tataH paraM na vidyatE|


tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|


aparaM siMhAsanOpaviSTO janO'vadat pazyAhaM sarvvANi nUtanIkarOmi| punaravadat likha yata imAni vAkyAni satyAni vizvAsyAni ca santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos