Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱিশ্ৱাসেনেব্ৰাহীম্ আহূতঃ সন্ আজ্ঞাং গৃহীৎৱা যস্য স্থানস্যাধিকাৰস্তেন প্ৰাপ্তৱ্যস্তৎ স্থানং প্ৰস্থিতৱান্ কিন্তু প্ৰস্থানসমযে ক্ক যামীতি নাজানাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱিশ্ৱাসেনেব্রাহীম্ আহূতঃ সন্ আজ্ঞাং গৃহীৎৱা যস্য স্থানস্যাধিকারস্তেন প্রাপ্তৱ্যস্তৎ স্থানং প্রস্থিতৱান্ কিন্তু প্রস্থানসমযে ক্ক যামীতি নাজানাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝိၑွာသေနေဗြာဟီမ် အာဟူတး သန် အာဇ္ဉာံ ဂၖဟီတွာ ယသျ သ္ထာနသျာဓိကာရသ္တေန ပြာပ္တဝျသ္တတ် သ္ထာနံ ပြသ္ထိတဝါန် ကိန္တု ပြသ္ထာနသမယေ က္က ယာမီတိ နာဇာနာတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 વિશ્વાસેનેબ્રાહીમ્ આહૂતઃ સન્ આજ્ઞાં ગૃહીત્વા યસ્ય સ્થાનસ્યાધિકારસ્તેન પ્રાપ્તવ્યસ્તત્ સ્થાનં પ્રસ્થિતવાન્ કિન્તુ પ્રસ્થાનસમયે ક્ક યામીતિ નાજાનાત્|

Ver Capítulo Copiar




इब्रानियों 11:8
32 Referencias Cruzadas  

tadAnIM sa utthAya zizuM tanmAtaranjca gRhlan isrAyEldEzam AjagAma|


aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti


kintu tE sarvvE taM susaMvAdaM na gRhItavantaH| yizAyiyO yathA likhitavAn| asmatpracAritE vAkyE vizvAsamakarOddhi kaH|


aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdO bhavatu|


taizca vayaM vitarkAn IzvarIyatattvajnjAnasya pratibandhikAM sarvvAM cittasamunnatinjca nipAtayAmaH sarvvasagkalpanjca bandinaM kRtvA khrISTasyAjnjAgrAhiNaM kurmmaH,


vizvAsAt tE rAjyAni vazIkRtavantO dharmmakarmmANi sAdhitavantaH pratijnjAnAM phalaM labdhavantaH siMhAnAM mukhAni ruddhavantO


itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi


yatO vicArasyArambhasamayE Izvarasya mandirE yujyatE yadi cAsmatsvArabhatE tarhIzvarIyasusaMvAdAgrAhiNAM zESadazA kA bhaviSyati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos