Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং তদানীং যান্যদৃশ্যান্যাসন্ তানীশ্ৱৰেণাদিষ্টঃ সন্ নোহো ৱিশ্ৱাসেন ভীৎৱা স্ৱপৰিজনানাং ৰক্ষাৰ্থং পোতং নিৰ্ম্মিতৱান্ তেন চ জগজ্জনানাং দোষান্ দৰ্শিতৱান্ ৱিশ্ৱাসাৎ লভ্যস্য পুণ্যস্যাধিকাৰী বভূৱ চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং তদানীং যান্যদৃশ্যান্যাসন্ তানীশ্ৱরেণাদিষ্টঃ সন্ নোহো ৱিশ্ৱাসেন ভীৎৱা স্ৱপরিজনানাং রক্ষার্থং পোতং নির্ম্মিতৱান্ তেন চ জগজ্জনানাং দোষান্ দর্শিতৱান্ ৱিশ্ৱাসাৎ লভ্যস্য পুণ্যস্যাধিকারী বভূৱ চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ တဒါနီံ ယာနျဒၖၑျာနျာသန် တာနီၑွရေဏာဒိၐ္ဋး သန် နောဟော ဝိၑွာသေန ဘီတွာ သွပရိဇနာနာံ ရက္ၐာရ္ထံ ပေါတံ နိရ္မ္မိတဝါန် တေန စ ဇဂဇ္ဇနာနာံ ဒေါၐာန် ဒရ္ၑိတဝါန် ဝိၑွာသာတ် လဘျသျ ပုဏျသျာဓိကာရီ ဗဘူဝ စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 અપરં તદાનીં યાન્યદૃશ્યાન્યાસન્ તાનીશ્વરેણાદિષ્ટઃ સન્ નોહો વિશ્વાસેન ભીત્વા સ્વપરિજનાનાં રક્ષાર્થં પોતં નિર્મ્મિતવાન્ તેન ચ જગજ્જનાનાં દોષાન્ દર્શિતવાન્ વિશ્વાસાત્ લભ્યસ્ય પુણ્યસ્યાધિકારી બભૂવ ચ|

Ver Capítulo Copiar




इब्रानियों 11:7
41 Referencias Cruzadas  

pazcAd hErOd rAjasya samIpaM punarapi gantuM svapna IzvarENa niSiddhAH santO 'nyEna pathA tE nijadEzaM prati pratasthirE|


atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM)


pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam|


phalatO jalAplAvanAt pUrvvaM yaddinaM yAvat nOhaH pOtaM nArOhat, tAvatkAlaM yathA manuSyA bhOjanE pAnE vivahanE vivAhanE ca pravRttA Asan;


aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam AgacchtO vilOkya sa tAn abhidadhau, rE rE bhujagavaMzA AgAmInaH kOpAt palAyituM yuSmAn kazcEtitavAn?


nOhasya vidyamAnakAlE yathAbhavat manuSyasUnOH kAlEpi tathA bhaviSyati|


yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM "puNyavAn janO vizvAsEna jIviSyati"|


kintu pratyayEna yat puNyaM tad EtAdRzaM vAkyaM vadati, kaH svargam Aruhya khrISTam avarOhayiSyati?


yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE|


aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAm AdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran;


ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|


tarhi vayaM kiM vakSyAmaH? itaradEzIyA lOkA api puNyArtham ayatamAnA vizvAsEna puNyam alabhanta;


yatO vayam AtmanA vizvAsAt puNyalAbhAzAsiddhaM pratIkSAmahE|


yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaM svakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaM yat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayan yat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiM svIkRtya tAni sarvvANyavakarAniva manyE|


vizvAsa AzaMsitAnAM nizcayaH, adRzyAnAM viSayANAM darzanaM bhavati|


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?


sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca


tE tu svargIyavastUnAM dRSTAntEna chAyayA ca sEvAmanutiSThanti yatO mUsasi dUSyaM sAdhayitum udyatE satIzvarastadEva tamAdiSTavAn phalataH sa tamuktavAn, yathA, "avadhEhi girau tvAM yadyannidarzanaM darzitaM tadvat sarvvANi tvayA kriyantAM|"


purA nOhasya samayE yAvat pOtO niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA tE'nAjnjAgrAhiNO'bhavan| tEna pOtOnAlpE'rthAd aSTAvEva prANinastOyam uttIrNAH|


yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|


purAtanaM saMsAramapi na kSamitvA taM duSTAnAM saMsAraM jalAplAvanEna majjayitvA saptajanaiH sahitaM dharmmapracArakaM nOhaM rakSitavAn|


tatastAtkAlikasaMsArO jalEnAplAvitO vinAzaM gataH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos