Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu vizvAsaM vinA kO'pIzvarAya rOcituM na zaknOti yata IzvarO'sti svAnvESilOkEbhyaH puraskAraM dadAti cEtikathAyAm IzvarazaraNAgatai rvizvasitavyaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু ৱিশ্ৱাসং ৱিনা কোঽপীশ্ৱৰায ৰোচিতুং ন শক্নোতি যত ঈশ্ৱৰোঽস্তি স্ৱান্ৱেষিলোকেভ্যঃ পুৰস্কাৰং দদাতি চেতিকথাযাম্ ঈশ্ৱৰশৰণাগতৈ ৰ্ৱিশ্ৱসিতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু ৱিশ্ৱাসং ৱিনা কোঽপীশ্ৱরায রোচিতুং ন শক্নোতি যত ঈশ্ৱরোঽস্তি স্ৱান্ৱেষিলোকেভ্যঃ পুরস্কারং দদাতি চেতিকথাযাম্ ঈশ্ৱরশরণাগতৈ র্ৱিশ্ৱসিতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု ဝိၑွာသံ ဝိနာ ကော'ပီၑွရာယ ရောစိတုံ န ၑက္နောတိ ယတ ဤၑွရော'သ္တိ သွာနွေၐိလောကေဘျး ပုရသ္ကာရံ ဒဒါတိ စေတိကထာယာမ် ဤၑွရၑရဏာဂတဲ ရွိၑွသိတဝျံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 કિન્તુ વિશ્વાસં વિના કોઽપીશ્વરાય રોચિતું ન શક્નોતિ યત ઈશ્વરોઽસ્તિ સ્વાન્વેષિલોકેભ્યઃ પુરસ્કારં દદાતિ ચેતિકથાયામ્ ઈશ્વરશરણાગતૈ ર્વિશ્વસિતવ્યં|

Ver Capítulo Copiar




इब्रानियों 11:6
47 Referencias Cruzadas  

hE pitaH, itthaM bhavEt yata idaM tvadRSTAvuttamaM|


tadA Anandata, tathA bhRzaM hlAdadhvanjca, yataH svargE bhUyAMsi phalAni lapsyadhvE; tE yuSmAkaM purAtanAn bhaviSyadvAdinO'pi tAdRg atAPayan|


aparam upavAsakAlE kapaTinO janA mAnuSAn upavAsaM jnjApayituM svESAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi tE svakIyaphalam alabhanta|


ataEva prathamata IzvarIyarAjyaM dharmmanjca cESTadhvaM, tata EtAni vastUni yuSmabhyaM pradAyiSyantE|


aparaM yadA prArthayasE, tadA kapaTina_iva mA kuru, yasmAt tE bhajanabhavanE rAjamArgasya kONE tiSThantO lOkAn darzayantaH prArthayituM prIyantE; ahaM yuSmAn tathyaM vadAmi, tE svakIyaphalaM prApnuvan|


kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|


ataEvEzvarasya rAjyArthaM sacESTA bhavata tathA kRtE sarvvANyEtAni dravyANi yuSmabhyaM pradAyiSyantE|


atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatOhaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|


yaM yE janA na pratyAyan tE tamuddizya kathaM prArthayiSyantE? yE vA yasyAkhyAnaM kadApi na zrutavantastE taM kathaM pratyESyanti? aparaM yadi pracArayitArO na tiSThanti tadA kathaM tE zrOSyanti?


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


tathA misaradEzIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mEnE yatO hEtOH sa puraskAradAnam apaikSata|


hE bhrAtaraH sAvadhAnA bhavata, amarEzvarAt nivarttakO yO'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu|


yatO 'smAkaM samIpE yadvat tadvat tESAM samIpE'pi susaMvAdaH pracAritO 'bhavat kintu taiH zrutaM vAkyaM tAn prati niSphalam abhavat, yatastE zrOtArO vizvAsEna sArddhaM tannAmizrayan|


phalatastat sthAnaM kaizcit pravESTavyaM kintu yE purA susaMvAdaM zrutavantastairavizvAsAt tanna praviSTam,


yayA ca vayam Izvarasya nikaTavarttinO bhavAma EtAdRzI zrESThapratyAzA saMsthApyatE|


tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|


tasmAd hE bhrAtaraH, yUyaM svakIyAhvAnavaraNayO rdRPhakaraNE bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|


tatO hEtO ryUyaM sampUrNaM yatnaM vidhAya vizvAsE saujanyaM saujanyE jnjAnaM


ataEva hE priyatamAH, tAni pratIkSamANA yUyaM niSkalagkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos