Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vizvAsEna hanOk yathA mRtyuM na pazyEt tathA lOkAntaraM nItaH, tasyOddEzazca kEnApi na prApi yata IzvarastaM lOkAntaraM nItavAn, tatpramANamidaM tasya lOkAntarIkaraNAt pUrvvaM sa IzvarAya rOcitavAn iti pramANaM prAptavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 विश्वासेन हनोक् यथा मृत्युं न पश्येत् तथा लोकान्तरं नीतः, तस्योद्देशश्च केनापि न प्रापि यत ईश्वरस्तं लोकान्तरं नीतवान्, तत्प्रमाणमिदं तस्य लोकान्तरीकरणात् पूर्व्वं स ईश्वराय रोचितवान् इति प्रमाणं प्राप्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱিশ্ৱাসেন হনোক্ যথা মৃত্যুং ন পশ্যেৎ তথা লোকান্তৰং নীতঃ, তস্যোদ্দেশশ্চ কেনাপি ন প্ৰাপি যত ঈশ্ৱৰস্তং লোকান্তৰং নীতৱান্, তৎপ্ৰমাণমিদং তস্য লোকান্তৰীকৰণাৎ পূৰ্ৱ্ৱং স ঈশ্ৱৰায ৰোচিতৱান্ ইতি প্ৰমাণং প্ৰাপ্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱিশ্ৱাসেন হনোক্ যথা মৃত্যুং ন পশ্যেৎ তথা লোকান্তরং নীতঃ, তস্যোদ্দেশশ্চ কেনাপি ন প্রাপি যত ঈশ্ৱরস্তং লোকান্তরং নীতৱান্, তৎপ্রমাণমিদং তস্য লোকান্তরীকরণাৎ পূর্ৱ্ৱং স ঈশ্ৱরায রোচিতৱান্ ইতি প্রমাণং প্রাপ্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝိၑွာသေန ဟနောက် ယထာ မၖတျုံ န ပၑျေတ် တထာ လောကာန္တရံ နီတး, တသျောဒ္ဒေၑၑ္စ ကေနာပိ န ပြာပိ ယတ ဤၑွရသ္တံ လောကာန္တရံ နီတဝါန်, တတ္ပြမာဏမိဒံ တသျ လောကာန္တရီကရဏာတ် ပူရွွံ သ ဤၑွရာယ ရောစိတဝါန် ဣတိ ပြမာဏံ ပြာပ္တဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 વિશ્વાસેન હનોક્ યથા મૃત્યું ન પશ્યેત્ તથા લોકાન્તરં નીતઃ, તસ્યોદ્દેશશ્ચ કેનાપિ ન પ્રાપિ યત ઈશ્વરસ્તં લોકાન્તરં નીતવાન્, તત્પ્રમાણમિદં તસ્ય લોકાન્તરીકરણાત્ પૂર્વ્વં સ ઈશ્વરાય રોચિતવાન્ ઇતિ પ્રમાણં પ્રાપ્તવાન્|

Ver Capítulo Copiar




इब्रानियों 11:5
17 Referencias Cruzadas  

aparaM prabhuNA paramEzvarENAbhiSiktE trAtari tvayA na dRSTE tvaM na mariSyasIti vAkyaM pavitrENa AtmanA tasma prAkathyata|


lEmak mithUzElahaH putraH, mithUzElah hanOkaH putraH, hanOk yEradaH putraH, yErad mahalalElaH putraH, mahalalEl kainanaH putraH|


kintvIzvarENAsmAn parIkSya vizvasanIyAn mattvA ca yadvat susaMvAdO'smAsu samArpyata tadvad vayaM mAnavEbhyO na rurOciSamANAH kintvasmadantaHkaraNAnAM parIkSakAyEzvarAya rurOciSamANA bhASAmahE|


kintu vizvAsaM vinA kO'pIzvarAya rOcituM na zaknOti yata IzvarO'sti svAnvESilOkEbhyaH puraskAraM dadAti cEtikathAyAm IzvarazaraNAgatai rvizvasitavyaM|


tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyum asvadata|


yacca prArthayAmahE tat tasmAt prApnumaH, yatO vayaM tasyAjnjAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|


AdamataH saptamaH puruSO yO hanOkaH sa tAnuddizya bhaviSyadvAkyamidaM kathitavAn, yathA, pazya svakIyapuNyAnAm ayutai rvESTitaH prabhuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos