Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vizvAsEna hAbil Izvaramuddizya kAbilaH zrESThaM balidAnaM kRtavAn tasmAccEzvarENa tasya dAnAnyadhi pramANE dattE sa dhArmmika ityasya pramANaM labdhavAn tEna vizvAsEna ca sa mRtaH san adyApi bhASatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱিশ্ৱাসেন হাবিল্ ঈশ্ৱৰমুদ্দিশ্য কাবিলঃ শ্ৰেষ্ঠং বলিদানং কৃতৱান্ তস্মাচ্চেশ্ৱৰেণ তস্য দানান্যধি প্ৰমাণে দত্তে স ধাৰ্ম্মিক ইত্যস্য প্ৰমাণং লব্ধৱান্ তেন ৱিশ্ৱাসেন চ স মৃতঃ সন্ অদ্যাপি ভাষতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱিশ্ৱাসেন হাবিল্ ঈশ্ৱরমুদ্দিশ্য কাবিলঃ শ্রেষ্ঠং বলিদানং কৃতৱান্ তস্মাচ্চেশ্ৱরেণ তস্য দানান্যধি প্রমাণে দত্তে স ধার্ম্মিক ইত্যস্য প্রমাণং লব্ধৱান্ তেন ৱিশ্ৱাসেন চ স মৃতঃ সন্ অদ্যাপি ভাষতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝိၑွာသေန ဟာဗိလ် ဤၑွရမုဒ္ဒိၑျ ကာဗိလး ၑြေၐ္ဌံ ဗလိဒါနံ ကၖတဝါန် တသ္မာစ္စေၑွရေဏ တသျ ဒါနာနျဓိ ပြမာဏေ ဒတ္တေ သ ဓာရ္မ္မိက ဣတျသျ ပြမာဏံ လဗ္ဓဝါန် တေန ဝိၑွာသေန စ သ မၖတး သန် အဒျာပိ ဘာၐတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 વિશ્વાસેન હાબિલ્ ઈશ્વરમુદ્દિશ્ય કાબિલઃ શ્રેષ્ઠં બલિદાનં કૃતવાન્ તસ્માચ્ચેશ્વરેણ તસ્ય દાનાન્યધિ પ્રમાણે દત્તે સ ધાર્મ્મિક ઇત્યસ્ય પ્રમાણં લબ્ધવાન્ તેન વિશ્વાસેન ચ સ મૃતઃ સન્ અદ્યાપિ ભાષતે|

Ver Capítulo Copiar




इब्रानियों 11:4
21 Referencias Cruzadas  

tEna satpuruSasya hAbilO raktapAtamArabhya bErikhiyaH putraM yaM sikhariyaM yUyaM mandirayajnjavEdyO rmadhyE hatavantaH, tadIyazONitapAtaM yAvad asmin dEzE yAvatAM sAdhupuruSANAM zONitapAtO 'bhavat tat sarvvESAmAgasAM daNPA yuSmAsu varttiSyantE|


jagataH sRSTimArabhya pRthivyAM bhaviSyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNPA ESAM varttamAnalOkAnAM bhaviSyanti, yuSmAnahaM nizcitaM vadAmi sarvvE daNPA vaMzasyAsya bhaviSyanti|


Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|


tEna vizvAsEna prAnjcO lOkAH prAmANyaM prAptavantaH|


atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma|


nUtananiyamasya madhyasthO yIzuH, aparaM hAbilO raktAt zrEyaH pracArakaM prOkSaNasya raktanjcaitESAM sannidhau yUyam AgatAH|


yaH kazcit mahAyAjakO bhavati sa mAnavAnAM madhyAt nItaH san mAnavAnAM kRta IzvarOddEzyaviSayE'rthata upahArANAM pApArthakabalInAnjca dAna niyujyatE|


aparaM vyavasthAnusArENa prAyazaH sarvvANi rudhirENa pariSkriyantE rudhirapAtaM vinA pApamOcanaM na bhavati ca|


sa dhArmmikO janastESAM madhyE nivasan svIyadRSTizrOtragOcarEbhyastESAm adharmmAcArEbhyaH svakIyadhArmmikamanasi dinE dinE taptavAn|


tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos