Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aparE tiraskAraiH kazAbhi rbandhanaiH kArayA ca parIkSitAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

36 अपरे तिरस्कारैः कशाभि र्बन्धनैः कारया च परीक्षिताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অপৰে তিৰস্কাৰৈঃ কশাভি ৰ্বন্ধনৈঃ কাৰযা চ পৰীক্ষিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অপরে তিরস্কারৈঃ কশাভি র্বন্ধনৈঃ কারযা চ পরীক্ষিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အပရေ တိရသ္ကာရဲး ကၑာဘိ ရ္ဗန္ဓနဲး ကာရယာ စ ပရီက္ၐိတား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 અપરે તિરસ્કારૈઃ કશાભિ ર્બન્ધનૈઃ કારયા ચ પરીક્ષિતાઃ|

Ver Capítulo Copiar




इब्रानियों 11:36
45 Referencias Cruzadas  

tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|


kintu kRSIvalAstasya tAn dAsEyAn dhRtvA kanjcana prahRtavantaH, kanjcana pASANairAhatavantaH, kanjcana ca hatavantaH|


pazyata, yuSmAkamantikam ahaM bhaviSyadvAdinO buddhimata upAdhyAyAMzca prESayiSyAmi, kintu tESAM katipayA yuSmAbhi rghAniSyantE, kruzE ca ghAniSyantE, kEcid bhajanabhavanE kaSAbhirAghAniSyantE, nagarE nagarE tAPiSyantE ca;


tataH sa tESAM samIpE barabbAM mOcayAmAsa yIzuntu kaSAbhirAhatya kruzEna vEdhituM samarpayAmAsa|


tE tamupahasya kazayA prahRtya tadvapuSi niSThIvaM nikSipya taM haniSyanti, tataH sa tRtIyadinE prOtthAsyati|


vastutastu sO'nyadEzIyAnAM hastESu samarpayiSyatE, tE tamupahasiSyanti, anyAyamAcariSyanti tadvapuSi niSThIvaM nikSEpsyanti, kazAbhiH prahRtya taM haniSyanti ca,


hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEna rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|


tadanyaH sEnAgaNA Etya tasmai amlarasaM datvA parihasya prOvAca,


sa sahasrasEnApatiH sannidhAvAgamya paulaM dhRtvA zRgkhaladvayEna baddham Adizya tAn pRSTavAn ESa kaH? kiM karmma cAyaM kRtavAn?


kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|


tau dhRtvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvA sthApitavantaH|


mahAkrOdhAntvitAH santaH prEritAn dhRtvA nIcalOkAnAM kArAyAM baddhvA sthApitavantaH|


tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|


kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|


atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|


atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa


prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|


yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca|


tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos