Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু তে সৰ্ৱ্ৱোৎকৃষ্টম্ অৰ্থতঃ স্ৱৰ্গীযং দেশম্ আকাঙ্ক্ষন্তি তস্মাদ্ ঈশ্ৱৰস্তানধি ন লজ্জমানস্তেষাম্ ঈশ্ৱৰ ইতি নাম গৃহীতৱান্ যতঃ স তেষাং কৃতে নগৰমেকং সংস্থাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু তে সর্ৱ্ৱোৎকৃষ্টম্ অর্থতঃ স্ৱর্গীযং দেশম্ আকাঙ্ক্ষন্তি তস্মাদ্ ঈশ্ৱরস্তানধি ন লজ্জমানস্তেষাম্ ঈশ্ৱর ইতি নাম গৃহীতৱান্ যতঃ স তেষাং কৃতে নগরমেকং সংস্থাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု တေ သရွွောတ္ကၖၐ္ဋမ် အရ္ထတး သွရ္ဂီယံ ဒေၑမ် အာကာင်္က္ၐန္တိ တသ္မာဒ် ဤၑွရသ္တာနဓိ န လဇ္ဇမာနသ္တေၐာမ် ဤၑွရ ဣတိ နာမ ဂၖဟီတဝါန် ယတး သ တေၐာံ ကၖတေ နဂရမေကံ သံသ္ထာပိတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 કિન્તુ તે સર્વ્વોત્કૃષ્ટમ્ અર્થતઃ સ્વર્ગીયં દેશમ્ આકાઙ્ક્ષન્તિ તસ્માદ્ ઈશ્વરસ્તાનધિ ન લજ્જમાનસ્તેષામ્ ઈશ્વર ઇતિ નામ ગૃહીતવાન્ યતઃ સ તેષાં કૃતે નગરમેકં સંસ્થાપિતવાન્|

Ver Capítulo Copiar




इब्रानियों 11:16
26 Referencias Cruzadas  

tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi?


EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


adhikantu mUsAH stambOpAkhyAnE paramEzvara IbrAhIma Izvara ishAka IzvarO yAkUbazcEzvara ityuktvA mRtAnAM zmazAnAd utthAnasya pramANaM lilEkha|


mama pitu gRhE bahUni vAsasthAni santi nO cEt pUrvvaM yuSmAn ajnjApayiSyaM yuSmadarthaM sthAnaM sajjayituM gacchAmi|


Etasmin samayE, ahaM tava pUrvvapuruSANAm IzvarO'rthAd ibrAhIma Izvara ishAka IzvarO yAkUba Izvarazca, mUsAmuddizya paramEzvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkSituM pragalbhO na babhUva|


kintvasmAkaM janapadaH svargE vidyatE tasmAccAgamiSyantaM trAtAraM prabhuM yIzukhrISTaM vayaM pratIkSAmahE|


aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM nEtuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| AmEn|


yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca|


yasmAt sa IzvarENa nirmmitaM sthApitanjca bhittimUlayuktaM nagaraM pratyaikSata|


yE tu janA itthaM kathayanti taiH paitRkadEzO 'smAbhiranviSyata iti prakAzyatE|


yatastE yathAsmAn vinA siddhA na bhavEyustathaivEzvarENAsmAkaM kRtE zrESThataraM kimapi nirdidizE|


kintu sIyOnparvvatO 'marEzvarasya nagaraM svargasthayirUzAlamam ayutAni divyadUtAH


yatO 'trAsmAkaM sthAyi nagaraM na vidyatE kintu bhAvi nagaram asmAbhiranviSyatE|


yataH pAvakaH pUyamAnAzca sarvvE EkasmAdEvOtpannA bhavanti, iti hEtOH sa tAn bhrAtRn vadituM na lajjatE|


aparaM svargAd avarOhantI pavitrA nagarI, arthatO navInA yirUzAlamapurI mayA dRSTA, sA varAya vibhUSitA kanyEva susajjitAsIt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos