Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 एते सर्व्वे प्रतिज्ञायाः फलान्यप्राप्य केवलं दूरात् तानि निरीक्ष्य वन्दित्वा च, पृथिव्यां वयं विदेशिनः प्रवासिनश्चास्मह इति स्वीकृत्य विश्वासेन प्राणान् तत्यजुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 এতে সৰ্ৱ্ৱে প্ৰতিজ্ঞাযাঃ ফলান্যপ্ৰাপ্য কেৱলং দূৰাৎ তানি নিৰীক্ষ্য ৱন্দিৎৱা চ, পৃথিৱ্যাং ৱযং ৱিদেশিনঃ প্ৰৱাসিনশ্চাস্মহ ইতি স্ৱীকৃত্য ৱিশ্ৱাসেন প্ৰাণান্ তত্যজুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 এতে সর্ৱ্ৱে প্রতিজ্ঞাযাঃ ফলান্যপ্রাপ্য কেৱলং দূরাৎ তানি নিরীক্ষ্য ৱন্দিৎৱা চ, পৃথিৱ্যাং ৱযং ৱিদেশিনঃ প্রৱাসিনশ্চাস্মহ ইতি স্ৱীকৃত্য ৱিশ্ৱাসেন প্রাণান্ তত্যজুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဧတေ သရွွေ ပြတိဇ္ဉာယား ဖလာနျပြာပျ ကေဝလံ ဒူရာတ် တာနိ နိရီက္ၐျ ဝန္ဒိတွာ စ, ပၖထိဝျာံ ဝယံ ဝိဒေၑိနး ပြဝါသိနၑ္စာသ္မဟ ဣတိ သွီကၖတျ ဝိၑွာသေန ပြာဏာန် တတျဇုး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 એતે સર્વ્વે પ્રતિજ્ઞાયાઃ ફલાન્યપ્રાપ્ય કેવલં દૂરાત્ તાનિ નિરીક્ષ્ય વન્દિત્વા ચ, પૃથિવ્યાં વયં વિદેશિનઃ પ્રવાસિનશ્ચાસ્મહ ઇતિ સ્વીકૃત્ય વિશ્વાસેન પ્રાણાન્ તત્યજુઃ|

Ver Capítulo Copiar




इब्रानियों 11:13
36 Referencias Cruzadas  

mayA yUyaM tathyaM vacAmi yuSmAbhi ryadyad vIkSyatE, tad bahavO bhaviSyadvAdinO dhArmmikAzca mAnavA didRkSantOpi draSTuM nAlabhanta, punazca yUyaM yadyat zRNutha, tat tE zuzrUSamANA api zrOtuM nAlabhanta|


yizayiyO yadA yIzO rmahimAnaM vilOkya tasmin kathAmakathayat tadA bhaviSyadvAkyam IdRzaM prakAzayat|


yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAnjchat tannirIkSyAnandacca|


kintvIzvarENa yat pratizrutaM tat sAdhayituM zakyata iti nizcitaM vijnjAya dRPhavizvAsaH san Izvarasya mahimAnaM prakAzayAnjcakAra|


vayaM pratyAzayA trANam alabhAmahi kintu pratyakSavastunO yA pratyAzA sA pratyAzA nahi, yatO manuSyO yat samIkSatE tasya pratyAzAM kutaH kariSyati?


yatO vayaM pratyakSAn viSayAn anuddizyApratyakSAn uddizAmaH| yatO hEtOH pratyakSaviSayAH kSaNamAtrasthAyinaH kintvapratyakSA anantakAlasthAyinaH|


ataEva vayaM sarvvadOtsukA bhavAmaH kinjca zarIrE yAvad asmAbhi rnyuSyatE tAvat prabhutO dUrE prOSyata iti jAnImaH,


ata idAnIM yUyam asamparkIyA vidEzinazca na tiSThanataH pavitralOkaiH sahavAsina Izvarasya vEzmavAsinazcAdhvE|


yE tu janA itthaM kathayanti taiH paitRkadEzO 'smAbhiranviSyata iti prakAzyatE|


aparam ibrAhImaH parIkSAyAM jAtAyAM sa vizvAsEnEshAkam utsasarja,


aparaM sa vizvAsEna rAjnjaH krOdhAt na bhItvA misaradEzaM paritatyAja, yatastEnAdRzyaM vIkSamANEnEva dhairyyam Alambi|


EtaiH sarvvai rvizvAsAt pramANaM prApi kintu pratijnjAyAH phalaM na prApi|


panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdEzESu pravAsinO yE vikIrNalOkAH


aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM|


hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyO nivarttadhvam ityahaM vinayE|


EtEna vayaM yat satyamatasambandhIyAstat jAnImastasya sAkSAt svAntaHkaraNAni sAntvayituM zakSyAmazca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos