Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 10:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu vicArasya bhayAnakA pratIkSA ripunAzakAnalasya tApazcAvaziSyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু ৱিচাৰস্য ভযানকা প্ৰতীক্ষা ৰিপুনাশকানলস্য তাপশ্চাৱশিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু ৱিচারস্য ভযানকা প্রতীক্ষা রিপুনাশকানলস্য তাপশ্চাৱশিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု ဝိစာရသျ ဘယာနကာ ပြတီက္ၐာ ရိပုနာၑကာနလသျ တာပၑ္စာဝၑိၐျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 કિન્તુ વિચારસ્ય ભયાનકા પ્રતીક્ષા રિપુનાશકાનલસ્ય તાપશ્ચાવશિષ્યતે|

Ver Capítulo Copiar




इब्रानियों 10:27
41 Referencias Cruzadas  

yatra rOdanaM dantagharSaNanjca bhavati, tatrAgnikuNPE nikSEpsyanti|


tatra rOdanaM dantai rdantagharSaNanjca bhaviSyataH|


pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|


tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|


tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?


hE pitar ibrAhIm anugRhya aggulyagrabhAgaM jalE majjayitvA mama jihvAM zItalAM karttum iliyAsaraM prEraya, yatO vahnizikhAtOhaM vyathitOsmi|


kintu mamAdhipatitvasya vazatvE sthAtum asammanyamAnA yE mama ripavastAnAnIya mama samakSaM saMharata|


bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yatO vyOmamaNPalE tEjasvinO dOlAyamAnA bhaviSyanti|


tadA hE zailA asmAkamupari patata, hE upazailA asmAnAcchAdayata kathAmIdRzIM lOkA vakSyanti|


tasmAd yE satkarmmANi kRtavantasta utthAya AyuH prApsyanti yE ca kukarmANi kRtavantasta utthAya daNPaM prApsyanti|


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?


yatO'smAkam IzvaraH saMhArakO vahniH|


tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,


aparaM yathA mAnuSasyaikakRtvO maraNaM tat pazcAd vicArO nirUpitO'sti,


kanakaM rajatanjcApi vikRtiM pragamiSyati, tatkalagkazca yuSmAkaM pApaM pramANayiSyati, hutAzavacca yuSmAkaM pizitaM khAdayiSyati| ittham antimaghasrESu yuSmAbhiH sanjcitaM dhanaM|


yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos