Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 10:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 vyavasthA bhaviSyanmaggalAnAM chAyAsvarUpA na ca vastUnAM mUrttisvarUpA tatO hEtO rnityaM dIyamAnairEkavidhai rvArSikabalibhiH zaraNAgatalOkAn siddhAn karttuM kadApi na zaknOti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 व्यवस्था भविष्यन्मङ्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ৱ্যৱস্থা ভৱিষ্যন্মঙ্গলানাং ছাযাস্ৱৰূপা ন চ ৱস্তূনাং মূৰ্ত্তিস্ৱৰূপা ততো হেতো ৰ্নিত্যং দীযমানৈৰেকৱিধৈ ৰ্ৱাৰ্ষিকবলিভিঃ শৰণাগতলোকান্ সিদ্ধান্ কৰ্ত্তুং কদাপি ন শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ৱ্যৱস্থা ভৱিষ্যন্মঙ্গলানাং ছাযাস্ৱরূপা ন চ ৱস্তূনাং মূর্ত্তিস্ৱরূপা ততো হেতো র্নিত্যং দীযমানৈরেকৱিধৈ র্ৱার্ষিকবলিভিঃ শরণাগতলোকান্ সিদ্ধান্ কর্ত্তুং কদাপি ন শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဝျဝသ္ထာ ဘဝိၐျန္မင်္ဂလာနာံ ဆာယာသွရူပါ န စ ဝသ္တူနာံ မူရ္တ္တိသွရူပါ တတော ဟေတော ရ္နိတျံ ဒီယမာနဲရေကဝိဓဲ ရွာရ္ၐိကဗလိဘိး ၑရဏာဂတလောကာန် သိဒ္ဓါန် ကရ္တ္တုံ ကဒါပိ န ၑက္နောတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 વ્યવસ્થા ભવિષ્યન્મઙ્ગલાનાં છાયાસ્વરૂપા ન ચ વસ્તૂનાં મૂર્ત્તિસ્વરૂપા તતો હેતો ર્નિત્યં દીયમાનૈરેકવિધૈ ર્વાર્ષિકબલિભિઃ શરણાગતલોકાન્ સિદ્ધાન્ કર્ત્તું કદાપિ ન શક્નોતિ|

Ver Capítulo Copiar




इब्रानियों 10:1
13 Referencias Cruzadas  

yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|


yata EtAni chAyAsvarUpANi kintu satyA mUrttiH khrISTaH|


atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|


aparaM yasya sambandhE lOkA vyavasthAM labdhavantastEna lEvIyayAjakavargENa yadi siddhiH samabhaviSyat tarhi hArONasya zrENyA madhyAd yAjakaM na nirUpyEzvarENa malkISEdakaH zrENyA madhyAd aparasyaikasya yAjakasyOtthApanaM kuta Avazyakam abhaviSyat?


tE tu svargIyavastUnAM dRSTAntEna chAyayA ca sEvAmanutiSThanti yatO mUsasi dUSyaM sAdhayitum udyatE satIzvarastadEva tamAdiSTavAn phalataH sa tamuktavAn, yathA, "avadhEhi girau tvAM yadyannidarzanaM darzitaM tadvat sarvvANi tvayA kriyantAM|"


aparaM bhAvimaggalAnAM mahAyAjakaH khrISTa upasthAyAhastanirmmitEnArthata EtatsRSTE rbahirbhUtEna zrESThEna siddhEna ca dUSyENa gatvA


aparaM yAni svargIyavastUnAM dRSTAntAstESAm EtaiH pAvanam Avazyakam AsIt kintu sAkSAt svargIyavastUnAm EtEbhyaH zrESThEै rbalidAnaiH pAvanamAvazyakaM|


yathA ca mahAyAjakaH prativarSaM parazONitamAdAya mahApavitrasthAnaM pravizati tathA khrISTEna punaH punarAtmOtsargO na karttavyaH,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos