Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 1:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স এতস্মিন্ শেষকালে নিজপুত্ৰেণাস্মভ্যং কথিতৱান্| স তং পুত্ৰং সৰ্ৱ্ৱাধিকাৰিণং কৃতৱান্ তেনৈৱ চ সৰ্ৱ্ৱজগন্তি সৃষ্টৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স এতস্মিন্ শেষকালে নিজপুত্রেণাস্মভ্যং কথিতৱান্| স তং পুত্রং সর্ৱ্ৱাধিকারিণং কৃতৱান্ তেনৈৱ চ সর্ৱ্ৱজগন্তি সৃষ্টৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ ဧတသ္မိန် ၑေၐကာလေ နိဇပုတြေဏာသ္မဘျံ ကထိတဝါန်၊ သ တံ ပုတြံ သရွွာဓိကာရိဏံ ကၖတဝါန် တေနဲဝ စ သရွွဇဂန္တိ သၖၐ္ဋဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 સ એતસ્મિન્ શેષકાલે નિજપુત્રેણાસ્મભ્યં કથિતવાન્| સ તં પુત્રં સર્વ્વાધિકારિણં કૃતવાન્ તેનૈવ ચ સર્વ્વજગન્તિ સૃષ્ટવાન્|

Ver Capítulo Copiar




इब्रानियों 1:2
70 Referencias Cruzadas  

vanyayavasAni pApAtmanaH santAnAH| yEna ripuNA tAnyuptAni sa zayatAnaH, karttanasamayazca jagataH zESaH, karttakAH svargIyadUtAH|


EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata|


kintu tE kRSIvalAH sutaM vIkSya parasparam iti mantrayitum ArEbhirE, ayamuttarAdhikArI vayamEnaM nihatyAsyAdhikAraM svavazIkariSyAmaH|


kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn, tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktO bhavasi navEti vada|


yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|


Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|


tataH paraM mayA svaputrE prahitE tE tamavazyaM sammaMsyantE, ityuktvAvazESE tESAM sannidhau nijapriyam advitIyaM putraM prESayAmAsa|


kintu kRSIvalAH parasparaM jagaduH, ESa uttarAdhikArI, Agacchata vayamEnaM hanmastathA kRtE 'dhikArOyam asmAkaM bhaviSyati|


sa yajjagadasRjat tanmadya Eva sa AsIt kintu jagatO lOkAstaM nAjAnan|


sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|


tEna sarvvaM vastu sasRjE sarvvESu sRSTavastuSu kimapi vastu tEnAsRSTaM nAsti|


yadA zaitAn taM parahastESu samarpayituM zimOnaH putrasya ISkAriyOtiyasya yihUdA antaHkaraNE kupravRttiM samArpayat,


yadi tEnEzvarasya mahimA prakAzatE tarhIzvarOpi svEna tasya mahimAnaM prakAzayiSyati tUrNamEva prakAzayiSyati|


adyArabhya yuSmAn dAsAn na vadiSyAmi yat prabhu ryat karOti dAsastad na jAnAti; kintu pituH samIpE yadyad azRNavaM tat sarvvaM yUSmAn ajnjApayam tatkAraNAd yuSmAn mitrANi prOktavAn|


pitu ryadyad AstE tat sarvvaM mama tasmAd kAraNAd avAdiSaM sa madIyAM kathAM gRhItvA yuSmAn bOdhayiSyati|


tvaM yOllOkAn tasya hastE samarpitavAn sa yathA tEbhyO'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|


aparanjca zAcakarmmaNi yOhAnaH ziSyaiH saha yihUdIyalOkAnAM vivAdE jAtE, tE yOhanaH saMnnidhiM gatvAkathayan,


pitA yathA svayanjjIvI tathA putrAya svayanjjIvitvAdhikAraM dattavAn|


sa manuSyaputraH EtasmAt kAraNAt pitA daNPakaraNAdhikAramapi tasmin samarpitavAn|


mUsAvaktrENEzvarO jagAda tajjAnImaH kintvESa kutratyalOka iti na jAnImaH|


sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|


IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|


pavitrasyAtmanaH sambandhEna cEzvarasya prabhAvavAn putra iti zmazAnAt tasyOtthAnEna pratipannaM|


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


kintu kAlAvasthAyAH pUrvvasmAd yat jnjAnam asmAkaM vibhavArtham IzvarENa nizcitya pracchannaM tannigUPham IzvarIyajnjAnaM prabhASAmahE|


tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvvESAM yadarthanjcAsmAkaM sRSTi rjAtA, asmAkanjcAdvitIyaH prabhuH sa yIzuH khrISTO yEna sarvvavastUnAM yEnAsmAkamapi sRSTiH kRtA|


anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham


tEna kRtO yO manOrathaH sampUrNatAM gatavatsu samayESu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUPhaM bhAvam asmAn jnjApitavAn|


kAlAvasthAtaH pUrvvasmAcca yO nigUPhabhAva IzvarE gupta AsIt tadIyaniyamaM sarvvAn jnjApayAmi|


yatO dUtAnAM madhyE kadAcidIzvarENEdaM ka uktaH? yathA, "madIyatanayO 'si tvam adyaiva janitO mayA|" punazca "ahaM tasya pitA bhaviSyAmi sa ca mama putrO bhaviSyati|"


kintu putramuddizya tEnOktaM, yathA, "hE Izvara sadA sthAyi tava siMhAsanaM bhavEt| yAthArthyasya bhavEddaNPO rAjadaNPastvadIyakaH|


aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEna budhyAmahE|


tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,


vayaM tu yadi vizvAsasyOtsAhaM zlAghananjca zESaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|


yadyapi putrO'bhavat tathApi yairaklizyata tairAjnjAgrahaNam azikSata|


yatO vyavasthayA yE mahAyAjakA nirUpyantE tE daurbbalyayuktA mAnavAH kintu vyavasthAtaH paraM zapathayuktEna vAkyEna yO mahAyAjakO nirUpitaH sO 'nantakAlArthaM siddhaH putra Eva|


aparaM tasya pitA mAtA vaMzasya nirNaya AyuSa ArambhO jIvanasya zESazcaitESAm abhAvO bhavati, itthaM sa Izvaraputrasya sadRzIkRtaH, sa tvanantakAlaM yAvad yAjakastiSThati|


karttavyE sati jagataH sRSTikAlamArabhya bahuvAraM tasya mRtyubhOga AvazyakO'bhavat; kintvidAnIM sa AtmOtsargENa pApanAzArtham EkakRtvO jagataH zESakAlE pracakAzE|


sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat|


prathamaM yuSmAbhiridaM jnjAyatAM yat zESE kAlE svEcchAcAriNO nindakA upasthAya


phalataH zESasamayE svEcchAtO 'dharmmAcAriNO nindakA upasthAsyantIti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos