Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 6:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu yEnAhaM saMsArAya hataH saMsArO'pi mahyaM hatastadasmatprabhO ryIzukhrISTasya kruzaM vinAnyatra kutrApi mama zlAghanaM kadApi na bhavatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু যেনাহং সংসাৰায হতঃ সংসাৰোঽপি মহ্যং হতস্তদস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য ক্ৰুশং ৱিনান্যত্ৰ কুত্ৰাপি মম শ্লাঘনং কদাপি ন ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু যেনাহং সংসারায হতঃ সংসারোঽপি মহ্যং হতস্তদস্মৎপ্রভো র্যীশুখ্রীষ্টস্য ক্রুশং ৱিনান্যত্র কুত্রাপি মম শ্লাঘনং কদাপি ন ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ယေနာဟံ သံသာရာယ ဟတး သံသာရော'ပိ မဟျံ ဟတသ္တဒသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ ကြုၑံ ဝိနာနျတြ ကုတြာပိ မမ ၑ္လာဃနံ ကဒါပိ န ဘဝတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 કિન્તુ યેનાહં સંસારાય હતઃ સંસારોઽપિ મહ્યં હતસ્તદસ્મત્પ્રભો ર્યીશુખ્રીષ્ટસ્ય ક્રુશં વિનાન્યત્ર કુત્રાપિ મમ શ્લાઘનં કદાપિ ન ભવતુ|

Ver Capítulo Copiar




गलातियों 6:14
37 Referencias Cruzadas  

sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu|


yataH khrISTasya susaMvAdO mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyEbhyO 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhyE yaH kazcid tatra vizvasiti tasyaiva trANaM janayati|


pApaM prati mRtA vayaM punastasmin katham jIviSyAmaH?


vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastEna sAkaM kruzE'hanyatEti vayaM jAnImaH|


vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArO yihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,


atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|


yatO yIzukhrISTaM tasya kruzE hatatvanjca vinA nAnyat kimapi yuSmanmadhyE jnjApayituM vihitaM buddhavAn|


ataEva kO'pi manujairAtmAnaM na zlAghatAM yataH sarvvANi yuSmAkamEva,


yE chidramanviSyanti tE yat kimapi chidraM na labhantE tadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tE yEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti|


asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO


parantu yIzunA puNyaprAptayE yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrISTaH pApasya paricAraka iti? tanna bhavatu|


ahaM yad IzvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriyE|


khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|


tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat|


yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|


yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyatE|


vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|


yadi yUyaM khrISTEna sArddhaM saMsArasya varNamAlAyai mRtA abhavata tarhi yaiै rdravyai rbhOgEna kSayaM gantavyaM


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos