Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 5:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 parantu hE bhrAtaraH, yadyaham idAnIm api tvakchEdaM pracArayEyaM tarhi kuta upadravaM bhunjjiya? tatkRtE kruzaM nirbbAdham abhaviSyat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 परन्तु हे भ्रातरः, यद्यहम् इदानीम् अपि त्वक्छेदं प्रचारयेयं तर्हि कुत उपद्रवं भुञ्जिय? तत्कृते क्रुशं निर्ब्बाधम् अभविष्यत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পৰন্তু হে ভ্ৰাতৰঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্ৰচাৰযেযং তৰ্হি কুত উপদ্ৰৱং ভুঞ্জিয? তৎকৃতে ক্ৰুশং নিৰ্ব্বাধম্ অভৱিষ্যৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পরন্তু হে ভ্রাতরঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্রচারযেযং তর্হি কুত উপদ্রৱং ভুঞ্জিয? তৎকৃতে ক্রুশং নির্ব্বাধম্ অভৱিষ্যৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပရန္တု ဟေ ဘြာတရး, ယဒျဟမ် ဣဒါနီမ် အပိ တွက္ဆေဒံ ပြစာရယေယံ တရှိ ကုတ ဥပဒြဝံ ဘုဉ္ဇိယ? တတ္ကၖတေ ကြုၑံ နိရ္ဗ္ဗာဓမ် အဘဝိၐျတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 પરન્તુ હે ભ્રાતરઃ, યદ્યહમ્ ઇદાનીમ્ અપિ ત્વક્છેદં પ્રચારયેયં તર્હિ કુત ઉપદ્રવં ભુઞ્જિય? તત્કૃતે ક્રુશં નિર્બ્બાધમ્ અભવિષ્યત્|

Ver Capítulo Copiar




गलातियों 5:11
17 Referencias Cruzadas  

paulastaM svasagginaM karttuM matiM kRtvA taM gRhItvA taddEzanivAsinAM yihUdIyAnAm anurOdhAt tasya tvakchEdaM kRtavAn yatastasya pitA bhinnadEzIyalOka iti sarvvairajnjAyata|


zizUnAM tvakchEdanAdyAcaraNaM pratiSidhya tvaM bhinnadEzanivAsinO yihUdIyalOkAn mUsAvAkyam azraddhAtum upadizasIti taiH zrutamasti|


prOccaiH prAvOcan, hE isrAyEllOkAH sarvvE sAhAyyaM kuruta| yO manuja EtESAM lOkAnAM mUsAvyavasthAyA Etasya sthAnasyApi viparItaM sarvvatra sarvvAn zikSayati sa ESaH; vizESataH sa bhinnadEzIyalOkAn mandiram AnIya pavitrasthAnamEtad apavitramakarOt|


yatO hEtO ryE vinazyanti tE tAM kruzasya vArttAM pralApamiva manyantE kinjca paritrANaM labhamAnESvasmAsu sA IzvarIyazaktisvarUpA|


vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArO yihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,


vayamapi kutaH pratidaNPaM prANabhItim aggIkurmmahE?


tatO mama sahacarastItO yadyapi yUnAnIya AsIt tathApi tasya tvakchEdO'pyAvazyakO na babhUva|


hE nirbbOdhA gAlAtilOkAH, yuSmAkaM madhyE kruzE hata iva yIzuH khrISTO yuSmAkaM samakSaM prakAzita AsIt atO yUyaM yathA satyaM vAkyaM na gRhlItha tathA kEnAmuhyata?


kintu tadAnIM zArIrikaniyamEna jAtaH putrO yadvad AtmikaniyamEna jAtaM putram upAdravat tathAdhunApi|


yE zArIrikaviSayE sudRzyA bhavitumicchanti tE yat khrISTasya kruzasya kAraNAdupadravasya bhAginO na bhavanti kEvalaM tadarthaM tvakchEdE yuSmAn pravarttayanti|


itaH paraM kO'pi mAM na kliznAtu yasmAd ahaM svagAtrE prabhO ryIzukhrISTasya cihnAni dhArayE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos