Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 4:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 asmAkaM putratvaprAptyarthanjcEzvaraH striyA jAtaM vyavasthAyA adhinIbhUtanjca svaputraM prESitavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অস্মাকং পুত্ৰৎৱপ্ৰাপ্ত্যৰ্থঞ্চেশ্ৱৰঃ স্ত্ৰিযা জাতং ৱ্যৱস্থাযা অধিনীভূতঞ্চ স্ৱপুত্ৰং প্ৰেষিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অস্মাকং পুত্রৎৱপ্রাপ্ত্যর্থঞ্চেশ্ৱরঃ স্ত্রিযা জাতং ৱ্যৱস্থাযা অধিনীভূতঞ্চ স্ৱপুত্রং প্রেষিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အသ္မာကံ ပုတြတွပြာပ္တျရ္ထဉ္စေၑွရး သ္တြိယာ ဇာတံ ဝျဝသ္ထာယာ အဓိနီဘူတဉ္စ သွပုတြံ ပြေၐိတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અસ્માકં પુત્રત્વપ્રાપ્ત્યર્થઞ્ચેશ્વરઃ સ્ત્રિયા જાતં વ્યવસ્થાયા અધિનીભૂતઞ્ચ સ્વપુત્રં પ્રેષિતવાન્|

Ver Capítulo Copiar




गलातियों 4:5
26 Referencias Cruzadas  

itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|


isrAyElaH prabhu ryastu sa dhanyaH paramEzvaraH| anugRhya nijAllOkAn sa Eva parimOcayEt|


tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhya Izvarasya putrA bhavitum adhikAram adadAt|


yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,


khrISTa EkaikavizvAsijanAya puNyaM dAtuM vyavasthAyAH phalasvarUpO bhavati|


yatO yAvantO lOkA IzvarasyAtmanAkRSyantE tE sarvva Izvarasya santAnA bhavanti|


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|


yataH prANigaNa Izvarasya santAnAnAM vibhavaprAptim AkAgkSan nitAntam apEkSatE|


kEvalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasya muktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH|


yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|


khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"


khrISTE yIzau vizvasanAt sarvvE yUyam Izvarasya santAnA jAtAH|


hE vyavasthAdhInatAkAgkSiNaH yUyaM kiM vyavasthAyA vacanaM na gRhlItha?


ata idAnIM yUyaM na dAsAH kintuH santAnA Eva tasmAt santAnatvAcca khrISTEnEzvarIyasampadadhikAriNO'pyAdhvE|


yIzunA khrISTEna svasya nimittaM putratvapadE'smAn svakIyAnugrahasya mahattvasya prazaMsArthaM pUrvvaM niyuktavAn|


vayaM tasya zONitEna muktim arthataH pApakSamAM labdhavantaH|


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|


chAgAnAM gOvatsAnAM vA rudhiram anAdAya svIyarudhiram AdAyaikakRtva Eva mahApavitrasthAnaM pravizyAnantakAlikAM muktiM prAptavAn|


sa nUtananiyamasya madhyasthO'bhavat tasyAbhiprAyO'yaM yat prathamaniyamalagghanarUpapApEbhyO mRtyunA muktau jAtAyAm AhUtalOkA anantakAlIyasampadaH pratijnjAphalaM labhEran|


yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|


siMhasanasyAntikE prANicatuSTayasya prAcInavargasya cAntikE 'pi tE navInamEkaM gItam agAyan kintu dharaNItaH parikrItAn tAn catuzcatvAriMzatyahasrAdhikalakSalOkAn vinA nAparENa kEnApi tad gItaM zikSituM zakyatE|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos