Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 4:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE vyavasthAdhInatAkAgkSiNaH yUyaM kiM vyavasthAyA vacanaM na gRhlItha?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে ৱ্যৱস্থাধীনতাকাঙ্ক্ষিণঃ যূযং কিং ৱ্যৱস্থাযা ৱচনং ন গৃহ্লীথ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে ৱ্যৱস্থাধীনতাকাঙ্ক্ষিণঃ যূযং কিং ৱ্যৱস্থাযা ৱচনং ন গৃহ্লীথ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ ဝျဝသ္ထာဓီနတာကာင်္က္ၐိဏး ယူယံ ကိံ ဝျဝသ္ထာယာ ဝစနံ န ဂၖဟ္လီထ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 હે વ્યવસ્થાધીનતાકાઙ્ક્ષિણઃ યૂયં કિં વ્યવસ્થાયા વચનં ન ગૃહ્લીથ?

Ver Capítulo Copiar




गलातियों 4:21
16 Referencias Cruzadas  

tataH sa pratyavAdIt, atra kAryyE mUsA yuSmAn prati kimAjnjApayat?


tata ibrAhIm uvAca, mUsAbhaviSyadvAdinAnjca pustakAni tESAM nikaTE santi tE tadvacanAni manyantAM|


tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarA EtadvacanaM yuSmAkaM zAstrE likhitaM nAsti kiM?


tadA lOkA akathayan sObhiSiktaH sarvvadA tiSThatIti vyavasthAgranthE zrutam asmAbhiH, tarhi manuSyaputraH prOtthApitO bhaviSyatIti vAkyaM kathaM vadasi? manuSyaputrOyaM kaH?


tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAM zAstrE likhitamAstE tat saphalam abhavat|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|


yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata|


yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"


idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos