Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কিঞ্চ যূযং যদি খ্ৰীষ্টস্য ভৱথ তৰ্হি সুতৰাম্ ইব্ৰাহীমঃ সন্তানাঃ প্ৰতিজ্ঞযা সম্পদধিকাৰিণশ্চাধ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কিঞ্চ যূযং যদি খ্রীষ্টস্য ভৱথ তর্হি সুতরাম্ ইব্রাহীমঃ সন্তানাঃ প্রতিজ্ঞযা সম্পদধিকারিণশ্চাধ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကိဉ္စ ယူယံ ယဒိ ခြီၐ္ဋသျ ဘဝထ တရှိ သုတရာမ် ဣဗြာဟီမး သန္တာနား ပြတိဇ္ဉယာ သမ္ပဒဓိကာရိဏၑ္စာဓွေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 કિઞ્ચ યૂયં યદિ ખ્રીષ્ટસ્ય ભવથ તર્હિ સુતરામ્ ઇબ્રાહીમઃ સન્તાનાઃ પ્રતિજ્ઞયા સમ્પદધિકારિણશ્ચાધ્વે|

Ver Capítulo Copiar




गलातियों 3:29
26 Referencias Cruzadas  

kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


kintvEkaikEna janEna nijE nijE paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpEna khrISTEna, dvitIyatastasyAgamanasamayE khrISTasya lOkaiH|


yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|


parantvibrAhImE tasya santAnAya ca pratijnjAH prati zuzruvirE tatra santAnazabdaM bahuvacanAntam abhUtvA tava santAnAyEtyEkavacanAntaM babhUva sa ca santAnaH khrISTa Eva|


yasmAt sampadadhikArO yadi vyavasthayA bhavati tarhi pratijnjayA na bhavati kintvIzvaraH pratijnjayA tadadhikAritvam ibrAhImE 'dadAt|


atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|


atO yE vizvAsAzritAsta EvEbrAhImaH santAnA iti yuSmAbhi rjnjAyatAM|


ahaM vadAmi sampadadhikArI yAvad bAlastiSThati tAvat sarvvasvasyAdhipatiH sannapi sa dAsAt kEnApi viSayENa na viziSyatE


ata idAnIM yUyaM na dAsAH kintuH santAnA Eva tasmAt santAnatvAcca khrISTEnEzvarIyasampadadhikAriNO'pyAdhvE|


yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|


aparaM yAvantO lOkA Etasmin mArgE caranti tESAm IzvarIyasya kRtsnasyEsrAyElazca zAnti rdayAlAbhazca bhUyAt|


arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,


itthaM vayaM tasyAnugrahENa sapuNyIbhUya pratyAzayAnantajIvanasyAdhikAriNO jAtAH|


yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?


vastuta ishAki tava vaMzO vikhyAsyata iti vAg yamadhi kathitA tam advitIyaM putraM pratijnjAprAptaH sa utsasarja|


aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|


ityasmin IzvaraH pratijnjAyAH phalAdhikAriNaH svIyamantraNAyA amOghatAM bAhulyatO darzayitumicchan zapathEna svapratijnjAM sthirIkRtavAn|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos