Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yUyaM yAvantO lOkAH khrISTE majjitA abhavata sarvvE khrISTaM parihitavantaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যূযং যাৱন্তো লোকাঃ খ্ৰীষ্টে মজ্জিতা অভৱত সৰ্ৱ্ৱে খ্ৰীষ্টং পৰিহিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যূযং যাৱন্তো লোকাঃ খ্রীষ্টে মজ্জিতা অভৱত সর্ৱ্ৱে খ্রীষ্টং পরিহিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယူယံ ယာဝန္တော လောကား ခြီၐ္ဋေ မဇ္ဇိတာ အဘဝတ သရွွေ ခြီၐ္ဋံ ပရိဟိတဝန္တး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 યૂયં યાવન્તો લોકાઃ ખ્રીષ્ટે મજ્જિતા અભવત સર્વ્વે ખ્રીષ્ટં પરિહિતવન્તઃ|

Ver Capítulo Copiar




गलातियों 3:27
20 Referencias Cruzadas  

kintu tasya pitA nijadAsAn AdidEza, sarvvOttamavastrANyAnIya paridhApayatainaM hastE cAggurIyakam arpayata pAdayOzcOpAnahau samarpayata;


ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


yatastE purA kEvalaprabhuyIzO rnAmnA majjitamAtrA abhavan, na tu tESAM madhyE kamapi prati pavitrasyAtmana AvirbhAvO jAtaH|


ityuktamAtrE tasya cakSurbhyAm mInazalkavad vastuni nirgatE tatkSaNAt sa prasannacakSu rbhUtvA prOtthAya majjitO'bhavat bhuktvA pItvA sabalObhavacca|


yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|


yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE|


sarvvE mUsAmuddizya mEghasamudrayO rmajjitA babhUvuH


yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma|


dhArmmikatvEna ca sRSTaH sa Eva paridhAtavyazca|


svasraSTuH pratimUrtyA tattvajnjAnAya nUtanIkRtaM navInapuruSaM parihitavantazca|


tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos