Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 parantvibrAhImE tasya santAnAya ca pratijnjAH prati zuzruvirE tatra santAnazabdaM bahuvacanAntam abhUtvA tava santAnAyEtyEkavacanAntaM babhUva sa ca santAnaH khrISTa Eva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পৰন্ত্ৱিব্ৰাহীমে তস্য সন্তানায চ প্ৰতিজ্ঞাঃ প্ৰতি শুশ্ৰুৱিৰে তত্ৰ সন্তানশব্দং বহুৱচনান্তম্ অভূৎৱা তৱ সন্তানাযেত্যেকৱচনান্তং বভূৱ স চ সন্তানঃ খ্ৰীষ্ট এৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পরন্ত্ৱিব্রাহীমে তস্য সন্তানায চ প্রতিজ্ঞাঃ প্রতি শুশ্রুৱিরে তত্র সন্তানশব্দং বহুৱচনান্তম্ অভূৎৱা তৱ সন্তানাযেত্যেকৱচনান্তং বভূৱ স চ সন্তানঃ খ্রীষ্ট এৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပရန္တွိဗြာဟီမေ တသျ သန္တာနာယ စ ပြတိဇ္ဉား ပြတိ ၑုၑြုဝိရေ တတြ သန္တာနၑဗ္ဒံ ဗဟုဝစနာန္တမ် အဘူတွာ တဝ သန္တာနာယေတျေကဝစနာန္တံ ဗဘူဝ သ စ သန္တာနး ခြီၐ္ဋ ဧဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 પરન્ત્વિબ્રાહીમે તસ્ય સન્તાનાય ચ પ્રતિજ્ઞાઃ પ્રતિ શુશ્રુવિરે તત્ર સન્તાનશબ્દં બહુવચનાન્તમ્ અભૂત્વા તવ સન્તાનાયેત્યેકવચનાન્તં બભૂવ સ ચ સન્તાનઃ ખ્રીષ્ટ એવ|

Ver Capítulo Copiar




गलातियों 3:16
28 Referencias Cruzadas  

ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|


isrAyElsEvakastEna tathOpakriyatE svayaM||


yUyamapi tESAM bhaviSyadvAdinAM santAnAH, "tava vaMzOdbhavapuMsA sarvvadEzIyA lOkA AziSaM prAptA bhaviSyanti", ibrAhImE kathAmEtAM kathayitvA IzvarOsmAkaM pUrvvapuruSaiH sArddhaM yaM niyamaM sthirIkRtavAn tasya niyamasyAdhikAriNOpi yUyaM bhavatha|


tadvadasmAkaM bahutvE'pi sarvvE vayaM khrISTE EkazarIrAH parasparam aggapratyaggatvEna bhavAmaH|


ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|


ataEva sA pratijnjA yad anugrahasya phalaM bhavEt tadarthaM vizvAsamUlikA yatastathAtvE tadvaMzasamudAyaM prati arthatO yE vyavasthayA tadvaMzasambhavAH kEvalaM tAn prati nahi kintu ya ibrAhImIyavizvAsEna tatsambhavAstAnapi prati sA pratijnjA sthAsnurbhavati|


yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|


dEha EkaH sannapi yadvad bahvaggayuktO bhavati, tasyaikasya vapuSO 'ggAnAM bahutvEna yadvad EkaM vapu rbhavati, tadvat khrISTaH|


yUyanjca khrISTasya zarIraM, yuSmAkam Ekaikazca tasyaikaikam aggaM|


tE kim ibrilOkAH? ahamapIbrI| tE kim isrAyElIyAH? ahamapIsrAyElIyaH| tE kim ibrAhImO vaMzAH? ahamapIbrAhImO vaMzaH|


tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karE samarpitA ca|


IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaM jnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti|


EtannigUPhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyatE|


sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|


tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos