Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 খ্ৰীষ্টোঽস্মান্ পৰিক্ৰীয ৱ্যৱস্থাযাঃ শাপাৎ মোচিতৱান্ যতোঽস্মাকং ৱিনিমযেন স স্ৱযং শাপাস্পদমভৱৎ তদধি লিখিতমাস্তে, যথা, "যঃ কশ্চিৎ তৰাৱুল্লম্ব্যতে সোঽভিশপ্ত ইতি| "

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 খ্রীষ্টোঽস্মান্ পরিক্রীয ৱ্যৱস্থাযাঃ শাপাৎ মোচিতৱান্ যতোঽস্মাকং ৱিনিমযেন স স্ৱযং শাপাস্পদমভৱৎ তদধি লিখিতমাস্তে, যথা, "যঃ কশ্চিৎ তরাৱুল্লম্ব্যতে সোঽভিশপ্ত ইতি| "

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ခြီၐ္ဋော'သ္မာန် ပရိကြီယ ဝျဝသ္ထာယား ၑာပါတ် မောစိတဝါန် ယတော'သ္မာကံ ဝိနိမယေန သ သွယံ ၑာပါသ္ပဒမဘဝတ် တဒဓိ လိခိတမာသ္တေ, ယထာ, "ယး ကၑ္စိတ် တရာဝုလ္လမ္ဗျတေ သော'ဘိၑပ္တ ဣတိ၊ "

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 ખ્રીષ્ટોઽસ્માન્ પરિક્રીય વ્યવસ્થાયાઃ શાપાત્ મોચિતવાન્ યતોઽસ્માકં વિનિમયેન સ સ્વયં શાપાસ્પદમભવત્ તદધિ લિખિતમાસ્તે, યથા, "યઃ કશ્ચિત્ તરાવુલ્લમ્બ્યતે સોઽભિશપ્ત ઇતિ| "

Ver Capítulo Copiar




गलातियों 3:13
43 Referencias Cruzadas  

yasmAdanEkESAM pApamarSaNAya pAtitaM yanmannUtnaniyamarUpazONitaM tadEtat|


tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha|


yaM yIzuM yUyaM kruzE vEdhitvAhata tam asmAkaM paitRka Izvara utthApya


yadi vayaM vizvasAmastarhyasmAkamapi saEva vizvAsaH puNyamiva gaNayiSyatE|


tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"


asmAkaM putratvaprAptyarthanjcEzvaraH striyA jAtaM vyavasthAyA adhinIbhUtanjca svaputraM prESitavAn|


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


chAgAnAM gOvatsAnAM vA rudhiram anAdAya svIyarudhiram AdAyaikakRtva Eva mahApavitrasthAnaM pravizyAnantakAlikAM muktiM prAptavAn|


sa nUtananiyamasya madhyasthO'bhavat tasyAbhiprAyO'yaM yat prathamaniyamalagghanarUpapApEbhyO mRtyunA muktau jAtAyAm AhUtalOkA anantakAlIyasampadaH pratijnjAphalaM labhEran|


karttavyE sati jagataH sRSTikAlamArabhya bahuvAraM tasya mRtyubhOga AvazyakO'bhavat; kintvidAnIM sa AtmOtsargENa pApanAzArtham EkakRtvO jagataH zESakAlE pracakAzE|


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|


yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|


vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos