Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 अतो मह्यं दत्तम् अनुग्रहं प्रतिज्ञाय स्तम्भा इव गणिता ये याकूब् कैफा योहन् चैते सहायतासूचकं दक्षिणहस्तग्रहंण विधाय मां बर्णब्बाञ्च जगदुः, युवां भिन्नजातीयानां सन्निधिं गच्छतं वयं छिन्नत्वचा सन्निधिं गच्छामः,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো মহ্যং দত্তম্ অনুগ্ৰহং প্ৰতিজ্ঞায স্তম্ভা ইৱ গণিতা যে যাকূব্ কৈফা যোহন্ চৈতে সহাযতাসূচকং দক্ষিণহস্তগ্ৰহংণ ৱিধায মাং বৰ্ণব্বাঞ্চ জগদুঃ, যুৱাং ভিন্নজাতীযানাং সন্নিধিং গচ্ছতং ৱযং ছিন্নৎৱচা সন্নিধিং গচ্ছামঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো মহ্যং দত্তম্ অনুগ্রহং প্রতিজ্ঞায স্তম্ভা ইৱ গণিতা যে যাকূব্ কৈফা যোহন্ চৈতে সহাযতাসূচকং দক্ষিণহস্তগ্রহংণ ৱিধায মাং বর্ণব্বাঞ্চ জগদুঃ, যুৱাং ভিন্নজাতীযানাং সন্নিধিং গচ্ছতং ৱযং ছিন্নৎৱচা সন্নিধিং গচ্ছামঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော မဟျံ ဒတ္တမ် အနုဂြဟံ ပြတိဇ္ဉာယ သ္တမ္ဘာ ဣဝ ဂဏိတာ ယေ ယာကူဗ် ကဲဖာ ယောဟန် စဲတေ သဟာယတာသူစကံ ဒက္ၐိဏဟသ္တဂြဟံဏ ဝိဓာယ မာံ ဗရ္ဏဗ္ဗာဉ္စ ဇဂဒုး, ယုဝါံ ဘိန္နဇာတီယာနာံ သန္နိဓိံ ဂစ္ဆတံ ဝယံ ဆိန္နတွစာ သန္နိဓိံ ဂစ္ဆာမး,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અતો મહ્યં દત્તમ્ અનુગ્રહં પ્રતિજ્ઞાય સ્તમ્ભા ઇવ ગણિતા યે યાકૂબ્ કૈફા યોહન્ ચૈતે સહાયતાસૂચકં દક્ષિણહસ્તગ્રહંણ વિધાય માં બર્ણબ્બાઞ્ચ જગદુઃ, યુવાં ભિન્નજાતીયાનાં સન્નિધિં ગચ્છતં વયં છિન્નત્વચા સન્નિધિં ગચ્છામઃ,

Ver Capítulo Copiar




गलातियों 2:9
32 Referencias Cruzadas  

atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|


yIzuH pitaraM yOhananjcAhUya jagAda, yuvAM gatvAsmAkaM bhOjanArthaM nistArOtsavasya dravyANyAsAdayataM|


pazcAt sa taM yizOH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimOn kintu tvannAmadhEyaM kaiphAH vA pitaraH arthAt prastarO bhaviSyati|


pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|


tayOH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn


bahuvicArESu jAtaSu pitara utthAya kathitavAn, hE bhrAtarO yathA bhinnadEzIyalOkA mama mukhAt susaMvAdaM zrutvA vizvasanti tadarthaM bahudinAt pUrvvam IzvarOsmAkaM madhyE mAM vRtvA niyuktavAn|


vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,


aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti


kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|


tathApyahaM yat pragalbhatarO bhavan yuSmAn prabOdhayAmi tasyaikaM kAraNamidaM|


yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|


kintu mukhyEbhyaH prEritEbhyO'haM kEnacit prakArENa nyUnO nAsmIti budhyE|


EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|


vayanjca yat pavitralOkEbhyastESAM dAnam upakArArthakam aMzananjca gRhlAmastad bahununayEnAsmAn prArthitavantaH|


sa yadA mayi svaputraM prakAzituM bhinnadEzIyAnAM samIpE bhayA taM ghOSayitunjcAbhyalaSat tadAhaM kravyazONitAbhyAM saha na mantrayitvA


tataH paraM varSatrayE vyatItE'haM pitaraM sambhASituM yirUzAlamaM gatvA panjcadazadinAni tEna sArddham atiSThaM|


anantaraM caturdazasu vatsarESu gatESvahaM barNabbA saha yirUzAlamanagaraM punaragacchaM, tadAnOM tItamapi svasagginam akaravaM|


tatkAlE'ham IzvaradarzanAd yAtrAm akaravaM mayA yaH parizramO'kAri kAriSyatE vA sa yanniSphalO na bhavEt tadarthaM bhinnajAtIyAnAM madhyE mayA ghOSyamANaH susaMvAdastatratyEbhyO lOkEbhyO vizESatO mAnyEbhyO narEbhyO mayA nyavEdyata|


yadi kazcana kSudraH san svaM mahAntaM manyatE tarhi tasyAtmavanjcanA jAyatE|


aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,


EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|


yadi vA vilambEya tarhIzvarasya gRhE 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasya samitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE|


asmAbhi ryad dRSTaM zrutanjca tadEva yuSmAn jnjApyatE tEnAsmAbhiH sahAMzitvaM yuSmAkaM bhaviSyati| asmAkanjca sahAMzitvaM pitrA tatputrENa yIzukhrISTEna ca sArddhaM bhavati|


yO janO jayati tamahaM madIyEzvarasya mandirE stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparanjca tasmin madIyEzvarasya nAma madIyEzvarasya puryyA api nAma arthatO yA navInA yirUzAnam purI svargAt madIyEzvarasya samIpAd avarOkSyati tasyA nAma mamApi nUtanaM nAma lEkhiSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos