Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ataH prakRtE susaMvAdE yuSmAkam adhikArO yat tiSThEt tadarthaM vayaM daNPaikamapi yAvad AjnjAgrahaNEna tESAM vazyA nAbhavAma|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 अतः प्रकृते सुसंवादे युष्माकम् अधिकारो यत् तिष्ठेत् तदर्थं वयं दण्डैकमपि यावद् आज्ञाग्रहणेन तेषां वश्या नाभवाम।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অতঃ প্ৰকৃতে সুসংৱাদে যুষ্মাকম্ অধিকাৰো যৎ তিষ্ঠেৎ তদৰ্থং ৱযং দণ্ডৈকমপি যাৱদ্ আজ্ঞাগ্ৰহণেন তেষাং ৱশ্যা নাভৱাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অতঃ প্রকৃতে সুসংৱাদে যুষ্মাকম্ অধিকারো যৎ তিষ্ঠেৎ তদর্থং ৱযং দণ্ডৈকমপি যাৱদ্ আজ্ঞাগ্রহণেন তেষাং ৱশ্যা নাভৱাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အတး ပြကၖတေ သုသံဝါဒေ ယုၐ္မာကမ် အဓိကာရော ယတ် တိၐ္ဌေတ် တဒရ္ထံ ဝယံ ဒဏ္ဍဲကမပိ ယာဝဒ် အာဇ္ဉာဂြဟဏေန တေၐာံ ဝၑျာ နာဘဝါမ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અતઃ પ્રકૃતે સુસંવાદે યુષ્માકમ્ અધિકારો યત્ તિષ્ઠેત્ તદર્થં વયં દણ્ડૈકમપિ યાવદ્ આજ્ઞાગ્રહણેન તેષાં વશ્યા નાભવામ|

Ver Capítulo Copiar




गलातियों 2:5
11 Referencias Cruzadas  

paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|


khrISTasyAnugrahENa yO yuSmAn AhUtavAn tasmAnnivRtya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manyE|


tatastE prakRtasusaMvAdarUpE saralapathE na carantIti dRSTvAhaM sarvvESAM sAkSAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcarasi tarhi yihUdimatAcaraNAya bhinnajAtIyAn kutaH pravarttayasi?


sAmpratamahaM satyavAditvAt kiM yuSmAkaM ripu rjAtO'smi?


yUyamapi satyaM vAkyam arthatO yuSmatparitrANasya susaMvAdaM nizamya tasminnEva khrISTE vizvasitavantaH pratijnjAtEna pavitrENAtmanA mudrayEvAgkitAzca|


yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyA satyavANyA jnjApitAH


yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|


hE priyAH, sAdhAraNaparitrANamadhi yuSmAn prati lEkhituM mama bahuyatnE jAtE pUrvvakAlE pavitralOkESu samarpitO yO dharmmastadarthaM yUyaM prANavyayEnApi sacESTA bhavatEti vinayArthaM yuSmAn prati patralEkhanamAvazyakam amanyE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos