Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 খ্ৰীষ্টেন সাৰ্দ্ধং ক্ৰুশে হতোঽস্মি তথাপি জীৱামি কিন্ত্ৱহং জীৱামীতি নহি খ্ৰীষ্ট এৱ মদন্ত ৰ্জীৱতি| সাম্প্ৰতং সশৰীৰেণ মযা যজ্জীৱিতং ধাৰ্য্যতে তৎ মম দযাকাৰিণি মদৰ্থং স্ৱীযপ্ৰাণত্যাগিনি চেশ্ৱৰপুত্ৰে ৱিশ্ৱসতা মযা ধাৰ্য্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 খ্রীষ্টেন সার্দ্ধং ক্রুশে হতোঽস্মি তথাপি জীৱামি কিন্ত্ৱহং জীৱামীতি নহি খ্রীষ্ট এৱ মদন্ত র্জীৱতি| সাম্প্রতং সশরীরেণ মযা যজ্জীৱিতং ধার্য্যতে তৎ মম দযাকারিণি মদর্থং স্ৱীযপ্রাণত্যাগিনি চেশ্ৱরপুত্রে ৱিশ্ৱসতা মযা ধার্য্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ခြီၐ္ဋေန သာရ္ဒ္ဓံ ကြုၑေ ဟတော'သ္မိ တထာပိ ဇီဝါမိ ကိန္တွဟံ ဇီဝါမီတိ နဟိ ခြီၐ္ဋ ဧဝ မဒန္တ ရ္ဇီဝတိ၊ သာမ္ပြတံ သၑရီရေဏ မယာ ယဇ္ဇီဝိတံ ဓာရျျတေ တတ် မမ ဒယာကာရိဏိ မဒရ္ထံ သွီယပြာဏတျာဂိနိ စေၑွရပုတြေ ဝိၑွသတာ မယာ ဓာရျျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 ખ્રીષ્ટેન સાર્દ્ધં ક્રુશે હતોઽસ્મિ તથાપિ જીવામિ કિન્ત્વહં જીવામીતિ નહિ ખ્રીષ્ટ એવ મદન્ત ર્જીવતિ| સામ્પ્રતં સશરીરેણ મયા યજ્જીવિતં ધાર્ય્યતે તત્ મમ દયાકારિણિ મદર્થં સ્વીયપ્રાણત્યાગિનિ ચેશ્વરપુત્રે વિશ્વસતા મયા ધાર્ય્યતે|

Ver Capítulo Copiar




गलातियों 2:20
65 Referencias Cruzadas  

itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|


tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajO bhavEstarhyAjnjayA pASANAnEtAn pUpAn vidhEhi|


nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|


ahamEva satyamESapAlakO yastu satyO mESapAlakaH sa mESArthaM prANatyAgaM karOti;


mitrANAM kAraNAt svaprANadAnaparyyantaM yat prEma tasmAn mahAprEma kasyApi nAsti|


hE pitastESAM sarvvESAm EkatvaM bhavatu tava yathA mayi mama ca yathA tvayyEkatvaM tathA tESAmapyAvayOrEkatvaM bhavatu tEna tvaM mAM prEritavAn iti jagatO lOkAH pratiyantu|


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|


pitA putrE snEhaM kRtvA tasya hastE sarvvANi samarpitavAn|


matprErayitrA jIvatA tAtEna yathAhaM jIvAmi tadvad yaH kazcin mAmatti sOpi mayA jIviSyati|


anantajIvanadAyinyO yAH kathAstAstavaiva| bhavAn amarEzvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|


itthaM mArgENa gacchantau jalAzayasya samIpa upasthitau; tadA klIbO'vAdIt pazyAtra sthAnE jalamAstE mama majjanE kA bAdhA?


sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM kathAM prAcArayat|


yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM "puNyavAn janO vizvAsEna jIviSyati"|


aparam asmAkaM kazcit nijanimittaM prANAn dhArayati nijanimittaM mriyatE vA tanna;


yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE|


yadi vayaM vizvasAmastarhyasmAkamapi saEva vizvAsaH puNyamiva gaNayiSyatE|


aparaM vayaM yasmin anugrahAzrayE tiSThAmastanmadhyaM vizvAsamArgENa tEnaivAnItA vayam IzvarIyavibhavaprAptipratyAzayA samAnandAmaH|


asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|


kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaH svaprANAn tyaktavAn, tata IzvarOsmAn prati nijaM paramaprEmANaM darzitavAn|


aparaM svaM svam aggam adharmmasyAstraM kRtvA pApasEvAyAM na samarpayata, kintu zmazAnAd utthitAniva svAn IzvarE samarpayata svAnyaggAni ca dharmmAstrasvarUpANIzvaram uddizya samarpayata|


ataEva yadi vayaM khrISTEna sArddham ahanyAmahi tarhi punarapi tEna sahitA jIviSyAma ityatrAsmAkaM vizvAsO vidyatE|


yadi khrISTO yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati|


aparaM yO'smAsu prIyatE tEnaitAsu vipatsu vayaM samyag vijayAmahE|


mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|


vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|


yataH zarIrE carantO'pi vayaM zArIrikaM yuddhaM na kurmmaH|


khrISTasya satyatA yadi mayi tiSThati tarhi mamaiSA zlAghA nikhilAkhAyAdEzE kEnApi na rOtsyatE|


khrISTO mayA kathAM kathayatyEtasya pramANaM yUyaM mRgayadhvE, sa tu yuSmAn prati durbbalO nahi kintu sabala Eva|


atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAM kurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyE vidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnE yUyaM niSpramANA bhavatha|


vayaM khrISTasya prEmnA samAkRSyAmahE yataH sarvvESAM vinimayEna yadyEkO janO'mriyata tarhi tE sarvvE mRtA ityAsmAbhi rbudhyatE|


aparanjca yE jIvanti tE yat svArthaM na jIvanti kintu tESAM kRtE yO janO mRtaH punarutthApitazca tamuddizya yat jIvanti tadarthamEva sa sarvvESAM kRtE mRtavAn|


yatO vayaM dRSTimArgE na carAmaH kintu vizvAsamArgE|


asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO


kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|


Izvarasya sAkSAt kO'pi vyavasthayA sapuNyO na bhavati tada vyaktaM yataH "puNyavAn mAnavO vizvAsEna jIviSyatIti" zAstrIyaM vacaH|


yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|


kintu yEnAhaM saMsArAya hataH saMsArO'pi mahyaM hatastadasmatprabhO ryIzukhrISTasya kruzaM vinAnyatra kutrApi mama zlAghanaM kadApi na bhavatu|


khrISTastu vizvAsEna yuSmAkaM hRdayESu nivasatu| prEmaNi yuSmAkaM baddhamUlatvaM susthiratvanjca bhavatu|


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsu prIyadhvaM|


yatO mama jIvanaM khrISTAya maraNanjca lAbhAya|


mama zaktidAyakEna khrISTEna sarvvamEva mayA zakyaM bhavati|


yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|


mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|


jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


yata EkaikO mahAyAjakO naivEdyAnAM balInAnjca dAnE niyujyatE, atO hEtOrEtasyApi kinjcid utsarjanIyaM vidyata ityAvazyakaM|


yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,


kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|


pitA jagatrAtAraM putraM prESitavAn Etad vayaM dRSTvA pramANayAmaH|


aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos