Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarOt tataH paraM yAkUbaH samIpAt katipayajanESvAgatESu sa chinnatvagmanuSyEbhyO bhayEna nivRtya pRthag abhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 यतः स पूर्व्वम् अन्यजातीयैः सार्द्धम् आहारमकरोत् ततः परं याकूबः समीपात् कतिपयजनेष्वागतेषु स छिन्नत्वङ्मनुष्येभ्यो भयेन निवृत्य पृथग् अभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতঃ স পূৰ্ৱ্ৱম্ অন্যজাতীযৈঃ সাৰ্দ্ধম্ আহাৰমকৰোৎ ততঃ পৰং যাকূবঃ সমীপাৎ কতিপযজনেষ্ৱাগতেষু স ছিন্নৎৱঙ্মনুষ্যেভ্যো ভযেন নিৱৃত্য পৃথগ্ অভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতঃ স পূর্ৱ্ৱম্ অন্যজাতীযৈঃ সার্দ্ধম্ আহারমকরোৎ ততঃ পরং যাকূবঃ সমীপাৎ কতিপযজনেষ্ৱাগতেষু স ছিন্নৎৱঙ্মনুষ্যেভ্যো ভযেন নিৱৃত্য পৃথগ্ অভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတး သ ပူရွွမ် အနျဇာတီယဲး သာရ္ဒ္ဓမ် အာဟာရမကရောတ် တတး ပရံ ယာကူဗး သမီပါတ် ကတိပယဇနေၐွာဂတေၐု သ ဆိန္နတွင်္မနုၐျေဘျော ဘယေန နိဝၖတျ ပၖထဂ် အဘဝတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યતઃ સ પૂર્વ્વમ્ અન્યજાતીયૈઃ સાર્દ્ધમ્ આહારમકરોત્ તતઃ પરં યાકૂબઃ સમીપાત્ કતિપયજનેષ્વાગતેષુ સ છિન્નત્વઙ્મનુષ્યેભ્યો ભયેન નિવૃત્ય પૃથગ્ અભવત્|

Ver Capítulo Copiar




गलातियों 2:12
16 Referencias Cruzadas  

tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuH ESa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaM bhuMktE|


tatO hEtO rnUtanyAM kutvAM navInadrAkSArasaH nidhAtavyastEnObhayasya rakSA bhavati|


anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|


pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|


tatastE prakRtasusaMvAdarUpE saralapathE na carantIti dRSTvAhaM sarvvESAM sAkSAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcarasi tarhi yihUdimatAcaraNAya bhinnajAtIyAn kutaH pravarttayasi?


atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


yataH sa sandhiM vidhAya tau dvau svasmin EkaM nutanaM mAnavaM karttuM


arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,


yat kimapi pAparUpaM bhavati tasmAd dUraM tiSThata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos