Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 1:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yuSmAkaM sannidhau yaH susaMvAdO'smAbhi rghOSitastasmAd anyaH susaMvAdO'smAkaM svargIyadUtAnAM vA madhyE kEnacid yadi ghOSyatE tarhi sa zaptO bhavatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যুষ্মাকং সন্নিধৌ যঃ সুসংৱাদোঽস্মাভি ৰ্ঘোষিতস্তস্মাদ্ অন্যঃ সুসংৱাদোঽস্মাকং স্ৱৰ্গীযদূতানাং ৱা মধ্যে কেনচিদ্ যদি ঘোষ্যতে তৰ্হি স শপ্তো ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যুষ্মাকং সন্নিধৌ যঃ সুসংৱাদোঽস্মাভি র্ঘোষিতস্তস্মাদ্ অন্যঃ সুসংৱাদোঽস্মাকং স্ৱর্গীযদূতানাং ৱা মধ্যে কেনচিদ্ যদি ঘোষ্যতে তর্হি স শপ্তো ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယုၐ္မာကံ သန္နိဓော် ယး သုသံဝါဒေါ'သ္မာဘိ ရ္ဃောၐိတသ္တသ္မာဒ် အနျး သုသံဝါဒေါ'သ္မာကံ သွရ္ဂီယဒူတာနာံ ဝါ မဓျေ ကေနစိဒ် ယဒိ ဃောၐျတေ တရှိ သ ၑပ္တော ဘဝတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 યુષ્માકં સન્નિધૌ યઃ સુસંવાદોઽસ્માભિ ર્ઘોષિતસ્તસ્માદ્ અન્યઃ સુસંવાદોઽસ્માકં સ્વર્ગીયદૂતાનાં વા મધ્યે કેનચિદ્ યદિ ઘોષ્યતે તર્હિ સ શપ્તો ભવતુ|

Ver Capítulo Copiar




गलातियों 1:8
23 Referencias Cruzadas  

pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


tadA sa zapathAbhizApau kRtvA prOvAca yUyaM kathAM kathayatha taM naraM na jAnE'haM|


tE mahAyAjakAnAM prAcInalOkAnAnjca samIpaM gatvA kathayan, vayaM paulaM na hatvA kimapi na bhOkSyAmahE dRPhEnAnEna zapathEna baddhvA abhavAma|


hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhA tAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinuta tESAM saggaM varjayata ca|


tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|


iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanA bhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazca pavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuriti vyAharttuM na zaknOti|


yadi kazcid yIzukhrISTE na prIyatE tarhi sa zApagrastO bhavEt prabhurAyAti|


pUrvvaM yadvad akathayAma, idAnImahaM punastadvat kathayAmi yUyaM yaM susaMvAdaM gRhItavantastasmAd anyO yEna kEnacid yuSmatsannidhau ghOSyatE sa zaptO bhavatu|


yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"


khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"


yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru,


tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos