Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 1:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kinjca ya IzvarO mAtRgarbhasthaM mAM pRthak kRtvA svIyAnugrahENAhUtavAn

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 किञ्च य ईश्वरो मातृगर्भस्थं मां पृथक् कृत्वा स्वीयानुग्रहेणाहूतवान्

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিঞ্চ য ঈশ্ৱৰো মাতৃগৰ্ভস্থং মাং পৃথক্ কৃৎৱা স্ৱীযানুগ্ৰহেণাহূতৱান্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিঞ্চ য ঈশ্ৱরো মাতৃগর্ভস্থং মাং পৃথক্ কৃৎৱা স্ৱীযানুগ্রহেণাহূতৱান্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိဉ္စ ယ ဤၑွရော မာတၖဂရ္ဘသ္ထံ မာံ ပၖထက် ကၖတွာ သွီယာနုဂြဟေဏာဟူတဝါန္

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કિઞ્ચ ય ઈશ્વરો માતૃગર્ભસ્થં માં પૃથક્ કૃત્વા સ્વીયાનુગ્રહેણાહૂતવાન્

Ver Capítulo Copiar




गलातियों 1:15
31 Referencias Cruzadas  

hE pitaH, itthaM bhavEt yata idaM tvadRSTAvuttamaM|


tadghaTikAyAM yIzu rmanasi jAtAhlAdaH kathayAmAsa hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatAM viduSAnjca lOkAnAM purastAt sarvvamEtad aprakAzya bAlakAnAM purastAt prAkAzaya EtasmAddhEtOstvAM dhanyaM vadAmi, hE pitaritthaM bhavatu yad EtadEva tava gOcara uttamam|


tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH


aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti


aparam IzvarIyanirUpaNAnusArENAhUtAH santO yE tasmin prIyantE sarvvANi militvA tESAM maggalaM sAdhayanti, Etad vayaM jAnImaH|


aparanjca tEna yE niyuktAsta AhUtA api yE ca tEnAhUtAstE sapuNyIkRtAH, yE ca tEna sapuNyIkRtAstE vibhavayuktAH|


asmAniva tAnyAhvayati tatra tava kiM?


yAvantaH pavitrA lOkAH svESAm asmAkanjca vasatisthAnESvasmAkaM prabhO ryIzOH khrISTasya nAmnA prArthayantE taiH sahAhUtAnAM khrISTEna yIzunA pavitrIkRtAnAM lOkAnAM ya IzvarIyadharmmasamAjaH karinthanagarE vidyatE


Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|


kintu yihUdIyAnAM bhinnadEzIyAnAnjca madhyE yE AhUtAstESu sa khrISTa IzvarIyazaktirivEzvarIyajnjAnamiva ca prakAzatE|


ya IzvaraH svaputrasyAsmatprabhO ryIzukhrISTasyAMzinaH karttuM yuSmAn AhUtavAn sa vizvasanIyaH|


yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|


manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEna mRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritO yO'haM paulaH sO'haM


khrISTasyAnugrahENa yO yuSmAn AhUtavAn tasmAnnivRtya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manyE|


yIzunA khrISTEna svasya nimittaM putratvapadE'smAn svakIyAnugrahasya mahattvasya prazaMsArthaM pUrvvaM niyuktavAn|


svargapRthivyO ryadyad vidyatE tatsarvvaM sa khrISTE saMgrahISyatIti hitaiSiNA


yatO vayaM yasmin vizvasya dRPhabhaktyA nirbhayatAm Izvarasya samAgamE sAmarthyanjca


sO'smAn paritrANapAtrANi kRtavAn pavitrENAhvAnEnAhUtavAMzca; asmatkarmmahEtunEti nahi svIyanirUpANasya prasAdasya ca kRtE tat kRtavAn| sa prasAdaH sRSTEH pUrvvakAlE khrISTEna yIzunAsmabhyam adAyi,


kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos