Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 6:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaM prabhutO lapsyata iti jAnIta ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 दासमुक्तयो र्येन यत् सत्कर्म्म क्रियते तेन तस्य फलं प्रभुतो लप्स्यत इति जानीत च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 দাসমুক্তযো ৰ্যেন যৎ সৎকৰ্ম্ম ক্ৰিযতে তেন তস্য ফলং প্ৰভুতো লপ্স্যত ইতি জানীত চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 দাসমুক্তযো র্যেন যৎ সৎকর্ম্ম ক্রিযতে তেন তস্য ফলং প্রভুতো লপ্স্যত ইতি জানীত চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဒါသမုက္တယော ရျေန ယတ် သတ္ကရ္မ္မ ကြိယတေ တေန တသျ ဖလံ ပြဘုတော လပ္သျတ ဣတိ ဇာနီတ စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 દાસમુક્તયો ર્યેન યત્ સત્કર્મ્મ ક્રિયતે તેન તસ્ય ફલં પ્રભુતો લપ્સ્યત ઇતિ જાનીત ચ|

Ver Capítulo Copiar




इफिसियों 6:8
20 Referencias Cruzadas  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


tE pratyavadan, asmAn na kOpi karmamaNi niyuMktE| tadAnIM sa kathitavAn, yUyamapi mama drAkSAkSEtraM yAta, tEna yOgyAM bhRtiM lapsyatha|


tadA Anandata, tathA bhRzaM hlAdadhvanjca, yataH svargE bhUyAMsi phalAni lapsyadhvE; tE yuSmAkaM purAtanAn bhaviSyadvAdinO'pi tAdRg atAPayan|


sAvadhAnA bhavata, manujAn darzayituM tESAM gOcarE dharmmakarmma mA kuruta, tathA kRtE yuSmAkaM svargasthapituH sakAzAt kinjcana phalaM na prApsyatha|


tEna tava dAnaM guptaM bhaviSyati yastu tava pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyati|


tata AziSaM lapsyasE, tESu parizOdhaM karttumazaknuvatsu zmazAnAddhArmmikAnAmutthAnakAlE tvaM phalAM lapsyasE|


atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|


yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma|


yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|


atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|


tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|


yatO vayaM prabhutaH svargAdhikArarUpaM phalaM lapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhOH khrISTasya dAsA bhavatha|


kintu yaH kazcid anucitaM karmma karOti sa tasyAnucitakarmmaNaH phalaM lapsyatE tatra kO'pi pakSapAtO na bhaviSyati|


ataEva mahApuraskArayuktaM yuSmAkam utsAhaM na parityajata|


tathA misaradEzIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mEnE yatO hEtOH sa puraskAradAnam apaikSata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos