Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 6:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 hE dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjnjAgrAhiNO bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 हे दासाः, यूयं ख्रीष्टम् उद्दिश्य सभयाः कम्पान्विताश्च भूत्वा सरलान्तःकरणैरैहिकप्रभूनाम् आज्ञाग्राहिणो भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 হে দাসাঃ, যূযং খ্ৰীষ্টম্ উদ্দিশ্য সভযাঃ কম্পান্ৱিতাশ্চ ভূৎৱা সৰলান্তঃকৰণৈৰৈহিকপ্ৰভূনাম্ আজ্ঞাগ্ৰাহিণো ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 হে দাসাঃ, যূযং খ্রীষ্টম্ উদ্দিশ্য সভযাঃ কম্পান্ৱিতাশ্চ ভূৎৱা সরলান্তঃকরণৈরৈহিকপ্রভূনাম্ আজ্ঞাগ্রাহিণো ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဟေ ဒါသား, ယူယံ ခြီၐ္ဋမ် ဥဒ္ဒိၑျ သဘယား ကမ္ပာနွိတာၑ္စ ဘူတွာ သရလာန္တးကရဏဲရဲဟိကပြဘူနာမ် အာဇ္ဉာဂြာဟိဏော ဘဝတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 હે દાસાઃ, યૂયં ખ્રીષ્ટમ્ ઉદ્દિશ્ય સભયાઃ કમ્પાન્વિતાશ્ચ ભૂત્વા સરલાન્તઃકરણૈરૈહિકપ્રભૂનામ્ આજ્ઞાગ્રાહિણો ભવત|

Ver Capítulo Copiar




इफिसियों 6:5
27 Referencias Cruzadas  

lOcanaM dEhasya pradIpakaM, tasmAt yadi tava lOcanaM prasannaM bhavati, tarhi tava kRtsnaM vapu rdIptiyuktaM bhaviSyati|


kOpi manujO dvau prabhU sEvituM na zaknOti, yasmAd EkaM saMmanya tadanyaM na sammanyatE, yadvA Ekatra manO nidhAya tadanyam avamanyatE; tathA yUyamapIzvaraM lakSmInjcEtyubhE sEvituM na zaknutha|


yatO mayi paranidhnE'pi mama nidEzavazyAH kati kati sEnAH santi, tata Ekasmin yAhItyuktE sa yAti, tadanyasmin EhItyuktE sa AyAti, tathA mama nijadAsE karmmaitat kurvvityuktE sa tat karOti|


sarvva EkacittIbhUya dinE dinE mandirE santiSThamAnA gRhE gRhE ca pUpAnabhanjjanta Izvarasya dhanyavAdaM kurvvantO lOkaiH samAdRtAH paramAnandEna saralAntaHkaraNEna bhOjanaM pAnanjcakurvvan|


tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|


aparanjcAtIva daurbbalyabhItikampayuktO yuSmAbhiH sArddhamAsaM|


yataH prabhunAhUtO yO dAsaH sa prabhO rmOcitajanaH| tadvad tEnAhUtaH svatantrO janO'pi khrISTasya dAsa Eva|


aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|


yUyaM kIdRk tasyAjnjA apAlayata bhayakampAbhyAM taM gRhItavantazcaitasya smaraNAd yuSmAsu tasya snEhO bAhulyEna varttatE|


hE yOSitaH, yUyaM yathA prabhOstathA svasvasvAminO vazaggatA bhavata|


yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|


atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


puna rdAsamiva lapsyasE tannahi kintu dAsAt zrESThaM mama priyaM tava ca zArIrikasambandhAt prabhusambandhAcca tatO'dhikaM priyaM bhrAtaramiva|


tE vinAvAkyaM yOSitAm AcArENArthatastESAM pratyakSENa yuSmAkaM sabhayasatItvAcArENAkraSTuM zakSyantE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos