Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 দীপ্তে ৰ্যৎ ফলং তৎ সৰ্ৱ্ৱৱিধহিতৈষিতাযাং ধৰ্ম্মে সত্যালাপে চ প্ৰকাশতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 দীপ্তে র্যৎ ফলং তৎ সর্ৱ্ৱৱিধহিতৈষিতাযাং ধর্ম্মে সত্যালাপে চ প্রকাশতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဒီပ္တေ ရျတ် ဖလံ တတ် သရွွဝိဓဟိတဲၐိတာယာံ ဓရ္မ္မေ သတျာလာပေ စ ပြကာၑတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 દીપ્તે ર્યત્ ફલં તત્ સર્વ્વવિધહિતૈષિતાયાં ધર્મ્મે સત્યાલાપે ચ પ્રકાશતે|

Ver Capítulo Copiar




इफिसियों 5:9
18 Referencias Cruzadas  

manaHparAvarttanasya samucitaM phalaM phalata|


aparanjca yIzuH svasya samIpaM tam AgacchantaM dRSTvA vyAhRtavAn, pazyAyaM niSkapaTaH satya isrAyEllOkaH|


hE bhrAtarO yUyaM sadbhAvayuktAH sarvvaprakArENa jnjAnEna ca sampUrNAH parasparOpadEzE ca tatparA ityahaM nizcitaM jAnAmi,


aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahO bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi?


prEmnA satyatAm AcaradbhiH sarvvaviSayE khrISTam uddizya varddhitavyanjca, yataH sa mUrddhA,


atO yUyaM sarvvE mithyAkathanaM parityajya samIpavAsibhiH saha satyAlApaM kuruta yatO vayaM parasparam aggapratyaggA bhavAmaH|


vastutastu satyatvEna zRgkhalEna kaTiM baddhvA puNyEna varmmaNA vakSa AcchAdya


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


hE yOSitaH, yUyaM svAminAM vazyA bhavata yatastadEva prabhavE rOcatE|


hE Izvarasya lOka tvam EtEbhyaH palAyya dharmma Izvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara|


kintu putramuddizya tEnOktaM, yathA, "hE Izvara sadA sthAyi tava siMhAsanaM bhavEt| yAthArthyasya bhavEddaNPO rAjadaNPastvadIyakaH|


vizvAsAt tE rAjyAni vazIkRtavantO dharmmakarmmANi sAdhitavantaH pratijnjAnAM phalaM labdhavantaH siMhAnAM mukhAni ruddhavantO


sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|


hE priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yO duSkarmmAcArI sa IzvaraM na dRSTavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos