Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 EtannigUPhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 एतन्निगूढवाक्यं गुरुतरं मया च ख्रीष्टसमिती अधि तद् उच्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 এতন্নিগূঢৱাক্যং গুৰুতৰং মযা চ খ্ৰীষ্টসমিতী অধি তদ্ উচ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 এতন্নিগূঢৱাক্যং গুরুতরং মযা চ খ্রীষ্টসমিতী অধি তদ্ উচ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဧတန္နိဂူဎဝါကျံ ဂုရုတရံ မယာ စ ခြီၐ္ဋသမိတီ အဓိ တဒ် ဥစျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 એતન્નિગૂઢવાક્યં ગુરુતરં મયા ચ ખ્રીષ્ટસમિતી અધિ તદ્ ઉચ્યતે|

Ver Capítulo Copiar




इफिसियों 5:32
14 Referencias Cruzadas  

yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhau daNPAyamAnaM tasya yanmitraM tEna varasya zabdE zrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|


IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM|


EtadarthaM mAnavaH svamAtApitarOै parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvEkAggau bhaviSyataH|


ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|


ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM


phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM,


aparaM svargAd avarOhantI pavitrA nagarI, arthatO navInA yirUzAlamapurI mayA dRSTA, sA varAya vibhUSitA kanyEva susajjitAsIt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos