Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 यूयम् ईश्वराद् भीताः सन्त अन्येऽपरेषां वशीभूता भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যূযম্ ঈশ্ৱৰাদ্ ভীতাঃ সন্ত অন্যেঽপৰেষাং ৱশীভূতা ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যূযম্ ঈশ্ৱরাদ্ ভীতাঃ সন্ত অন্যেঽপরেষাং ৱশীভূতা ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယူယမ် ဤၑွရာဒ် ဘီတား သန္တ အနျေ'ပရေၐာံ ဝၑီဘူတာ ဘဝတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 યૂયમ્ ઈશ્વરાદ્ ભીતાઃ સન્ત અન્યેઽપરેષાં વશીભૂતા ભવત|

Ver Capítulo Copiar




इफिसियों 5:21
20 Referencias Cruzadas  

atO yUyamapi tAdRzalOkAnAm asmatsahAyAnAM zramakAriNAnjca sarvvESAM vazyA bhavata|


ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE|


ataEva hE priyatamAH, EtAdRzIH pratijnjAH prAptairasmAbhiH zarIrAtmanOH sarvvamAlinyam apamRjyEzvarasya bhaktyA pavitrAcAraH sAdhyatAM|


hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|


hE yOSitaH, yUyaM yathA prabhOstathA svasvasvAminO vazaggatA bhavata|


ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA|


virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|


nArI sampUrNavinItatvEna nirvirOdhaM zikSatAM|


svaparivArANAm uttamazAsakEna pUrNavinItatvAd vazyAnAM santAnAnAM niyantrA ca bhavitavyaM|


yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|


tatO hEtO ryUyaM prabhOranurOdhAt mAnavasRSTAnAM kartRtvapadAnAM vazIbhavata vizESatO bhUpAlasya yataH sa zrESThaH,


sarvvAn samAdriyadhvaM bhrAtRvargE prIyadhvam IzvarAd bibhIta bhUpAlaM sammanyadhvaM|


hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos