Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam AlapantO manasA sArddhaM prabhum uddizya gAyata vAdayata ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং গীতৈ ৰ্গানৈঃ পাৰমাৰ্থিককীৰ্ত্তনৈশ্চ পৰস্পৰম্ আলপন্তো মনসা সাৰ্দ্ধং প্ৰভুম্ উদ্দিশ্য গাযত ৱাদযত চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং গীতৈ র্গানৈঃ পারমার্থিককীর্ত্তনৈশ্চ পরস্পরম্ আলপন্তো মনসা সার্দ্ধং প্রভুম্ উদ্দিশ্য গাযত ৱাদযত চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ဂီတဲ ရ္ဂာနဲး ပါရမာရ္ထိကကီရ္တ္တနဲၑ္စ ပရသ္ပရမ် အာလပန္တော မနသာ သာရ္ဒ္ဓံ ပြဘုမ် ဥဒ္ဒိၑျ ဂါယတ ဝါဒယတ စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અપરં ગીતૈ ર્ગાનૈઃ પારમાર્થિકકીર્ત્તનૈશ્ચ પરસ્પરમ્ આલપન્તો મનસા સાર્દ્ધં પ્રભુમ્ ઉદ્દિશ્ય ગાયત વાદયત ચ|

Ver Capítulo Copiar




इफिसियों 5:19
16 Referencias Cruzadas  

vadanai rmanujA EtE samAyAnti madantikaM| tathAdharai rmadIyanjca mAnaM kurvvanti tE narAH|


pazcAt tE gItamEkaM saMgIya jaitunAkhyagiriM gatavantaH|


atha nizIthasamayE paulasIlAvIzvaramuddizya prAthanAM gAnanjca kRtavantau, kArAsthitA lOkAzca tadazRNvan


ityanEna kiM karaNIyaM? aham AtmanA prArthayiSyE buddhyApi prArthayiSyE; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|


hE bhrAtaraH, sammilitAnAM yuSmAkam EkEna gItam anyEnOpadEzO'nyEna parabhASAnyEna aizvarikadarzanam anyEnArthabOdhakaM vAkyaM labhyatE kimEtat? sarvvamEva paraniSThArthaM yuSmAbhiH kriyatAM|


khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|


yuSmAkaM kazcid duHkhI bhavati? sa prArthanAM karOtu| kazcid vAnanditO bhavati? sa gItaM gAyatu|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos