Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৰ্ৱ্ৱনাশজনকেন সুৰাপানেন মত্তা মা ভৱত কিন্ত্ৱাত্মনা পূৰ্য্যধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সর্ৱ্ৱনাশজনকেন সুরাপানেন মত্তা মা ভৱত কিন্ত্ৱাত্মনা পূর্য্যধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သရွွနာၑဇနကေန သုရာပါနေန မတ္တာ မာ ဘဝတ ကိန္တွာတ္မနာ ပူရျျဓွံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 સર્વ્વનાશજનકેન સુરાપાનેન મત્તા મા ભવત કિન્ત્વાત્મના પૂર્ય્યધ્વં|

Ver Capítulo Copiar




इफिसियों 5:18
33 Referencias Cruzadas  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha; kintu tadabhyantaraM durAtmatayA kaluSENa ca paripUrNamAstE|


'paradAsAn praharttuM mattAnAM saggE bhOktuM pAtunjca pravarttatE,


yatO hEtOH sa paramEzvarasya gOcarE mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitrENAtmanA paripUrNaH


tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?


kintu prabhurvilambEnAgamiSyati, iti vicintya sa dAsO yadi tadanyadAsIdAsAn praharttum bhOktuM pAtuM maditunjca prArabhatE,


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


lOkAH prathamaM uttamadrAkSArasaM dadati taSu yathESTaM pitavatsu tasmA kinjcidanuttamanjca dadati kintu tvamidAnIM yAvat uttamadrAkSArasaM sthApayasi|


sa svayaM sAdhu rvizvAsEna pavitrENAtmanA ca paripUrNaH san ganOniSTayA prabhAvAsthAM karttuM sarvvAn upadiSTavAn tEna prabhOH ziSyA anEkE babhUvuH|


atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|


yatO bhOjanakAlE yuSmAkamEkaikEna svakIyaM bhakSyaM tUrNaM grasyatE tasmAd EkO janO bubhukSitastiSThati, anyazca paritRptO bhavati|


kintu bhrAtRtvEna vikhyAtaH kazcijjanO yadi vyabhicArI lObhI dEvapUjakO nindakO madyapa upadrAvI vA bhavEt tarhi tAdRzEna mAnavEna saha bhOjanapAnE'pi yuSmAbhi rna karttavyE ityadhunA mayA likhitaM|


lObhinO madyapA nindakA upadrAviNO vA ta Izvarasya rAjyabhAginO na bhaviSyanti|


yE nidrAnti tE nizAyAmEva nidrAnti tE ca mattA bhavanti tE rajanyAmEva mattA bhavanti|


tasmAd yO narO 'nindita EkasyA yOSitaH svAmI vizvAsinAm apacayasyAvAdhyatvasya vA dOSENAliptAnAnjca santAnAnAM janakO bhavati sa Eva yOgyaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos