इफिसियों 5:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script15 ataH sAvadhAnA bhavata, ajnjAnA iva mAcarata kintu jnjAnina iva satarkam Acarata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 অতঃ সাৱধানা ভৱত, অজ্ঞানা ইৱ মাচৰত কিন্তু জ্ঞানিন ইৱ সতৰ্কম্ আচৰত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 অতঃ সাৱধানা ভৱত, অজ্ঞানা ইৱ মাচরত কিন্তু জ্ঞানিন ইৱ সতর্কম্ আচরত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 အတး သာဝဓာနာ ဘဝတ, အဇ္ဉာနာ ဣဝ မာစရတ ကိန္တု ဇ္ဉာနိန ဣဝ သတရ္ကမ် အာစရတ၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script15 અતઃ સાવધાના ભવત, અજ્ઞાના ઇવ માચરત કિન્તુ જ્ઞાનિન ઇવ સતર્કમ્ આચરત| Ver Capítulo |
yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|