Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 4:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparaM yuSmAkaM vadanEbhyaH kO'pi kadAlApO na nirgacchatu, kintu yEna zrOturupakArO jAyatE tAdRzaH prayOjanIyaniSThAyai phaladAyaka AlApO yuSmAkaM bhavatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰং যুষ্মাকং ৱদনেভ্যঃ কোঽপি কদালাপো ন নিৰ্গচ্ছতু, কিন্তু যেন শ্ৰোতুৰুপকাৰো জাযতে তাদৃশঃ প্ৰযোজনীযনিষ্ঠাযৈ ফলদাযক আলাপো যুষ্মাকং ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরং যুষ্মাকং ৱদনেভ্যঃ কোঽপি কদালাপো ন নির্গচ্ছতু, কিন্তু যেন শ্রোতুরুপকারো জাযতে তাদৃশঃ প্রযোজনীযনিষ্ঠাযৈ ফলদাযক আলাপো যুষ্মাকং ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရံ ယုၐ္မာကံ ဝဒနေဘျး ကော'ပိ ကဒါလာပေါ န နိရ္ဂစ္ဆတု, ကိန္တု ယေန ၑြောတုရုပကာရော ဇာယတေ တာဒၖၑး ပြယောဇနီယနိၐ္ဌာယဲ ဖလဒါယက အာလာပေါ ယုၐ္မာကံ ဘဝတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 અપરં યુષ્માકં વદનેભ્યઃ કોઽપિ કદાલાપો ન નિર્ગચ્છતુ, કિન્તુ યેન શ્રોતુરુપકારો જાયતે તાદૃશઃ પ્રયોજનીયનિષ્ઠાયૈ ફલદાયક આલાપો યુષ્માકં ભવતુ|

Ver Capítulo Copiar




इफिसियों 4:29
41 Referencias Cruzadas  

yEna mAnavA yuSmAkaM satkarmmANi vilOkya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, tESAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|


tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?


imAM kathAM zrutvA dvau ziSyau yIzOH pazcAd IyatuH|


ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM|


asmAkam EkaikO janaH svasamIpavAsinO hitArthaM niSThArthanjca tasyaivESTAcAram Acaratu|


tathApi samitau parOpadEzArthaM mayA kathitAni panjca vAkyAni varaM na ca lakSaM parabhASIyAni vAkyAni|


yAvad vayaM sarvvE vizvAsasyEzvaraputraviSayakasya tattvajnjAnasya caikyaM sampUrNaM puruSarthanjcArthataH khrISTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat


tasmAccaikaikasyAggasya svasvaparimANAnusArENa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kRtsnasya zarIrasya saMyOgE sammilanE ca jAtE prEmnA niSThAM labhamAnaM kRtsnaM zarIraM vRddhiM prApnOti|


yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEna susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|


ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca|


dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|


hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi


yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos