Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 4:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 cOraH punazcairyyaM na karOtu kintu dInAya dAnE sAmarthyaM yajjAyatE tadarthaM svakarAbhyAM sadvRttyA parizramaM karOtu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 চোৰঃ পুনশ্চৈৰ্য্যং ন কৰোতু কিন্তু দীনায দানে সামৰ্থ্যং যজ্জাযতে তদৰ্থং স্ৱকৰাভ্যাং সদ্ৱৃত্ত্যা পৰিশ্ৰমং কৰোতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 চোরঃ পুনশ্চৈর্য্যং ন করোতু কিন্তু দীনায দানে সামর্থ্যং যজ্জাযতে তদর্থং স্ৱকরাভ্যাং সদ্ৱৃত্ত্যা পরিশ্রমং করোতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 စောရး ပုနၑ္စဲရျျံ န ကရောတု ကိန္တု ဒီနာယ ဒါနေ သာမရ္ထျံ ယဇ္ဇာယတေ တဒရ္ထံ သွကရာဘျာံ သဒွၖတ္တျာ ပရိၑြမံ ကရောတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 ચોરઃ પુનશ્ચૈર્ય્યં ન કરોતુ કિન્તુ દીનાય દાને સામર્થ્યં યજ્જાયતે તદર્થં સ્વકરાભ્યાં સદ્વૃત્ત્યા પરિશ્રમં કરોતુ|

Ver Capítulo Copiar




इफिसियों 4:28
33 Referencias Cruzadas  

kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazya mama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhi taccaturguNaM dadAmi|


tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rna kathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya Izvara ibrAhImaH santAnOtpAdanE samarthaH|


sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


kintu yihUdAH samIpE mudrAsampuTakasthitEH kEcid ittham abudhyanta pArvvaNAsAdanArthaM kimapi dravyaM krEtuM vA daridrEbhyaH kinjcid vitarituM kathitavAn|


pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam|


karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAzIH kathyatE dUrIkRtaiH sahyatE ninditaiH prasAdyatE|


yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|


vastutO bahuklEzaparIkSAsamayE tESAM mahAnandO'tIvadInatA ca vadAnyatAyAH pracuraphalam aphalayatAM|


atO yAvat samayastiSThati tAvat sarvvAn prati vizESatO vizvAsavEzmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|


yO'mara Izvarastasmin vizvasantu sadAcAraM kurvvantu satkarmmadhanEna dhaninO sukalA dAtArazca bhavantu,


aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|


vAkyamEtad vizvasanIyam atO hEtOrIzvarE yE vizvasitavantastE yathA satkarmmANyanutiSThEyustathA tAn dRPham AjnjApayEti mamAbhimataM|tAnyEvOttamAni mAnavEbhyaH phaladAni ca bhavanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos