Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 4:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yatO yUyaM taM zrutavantO yA satyA zikSA yIzutO labhyA tadanusArAt tadIyOpadEzaM prAptavantazcEti manyE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতো যূযং তং শ্ৰুতৱন্তো যা সত্যা শিক্ষা যীশুতো লভ্যা তদনুসাৰাৎ তদীযোপদেশং প্ৰাপ্তৱন্তশ্চেতি মন্যে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতো যূযং তং শ্রুতৱন্তো যা সত্যা শিক্ষা যীশুতো লভ্যা তদনুসারাৎ তদীযোপদেশং প্রাপ্তৱন্তশ্চেতি মন্যে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတော ယူယံ တံ ၑြုတဝန္တော ယာ သတျာ ၑိက္ၐာ ယီၑုတော လဘျာ တဒနုသာရာတ် တဒီယောပဒေၑံ ပြာပ္တဝန္တၑ္စေတိ မနျေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 યતો યૂયં તં શ્રુતવન્તો યા સત્યા શિક્ષા યીશુતો લભ્યા તદનુસારાત્ તદીયોપદેશં પ્રાપ્તવન્તશ્ચેતિ મન્યે|

Ver Capítulo Copiar




इफिसियों 4:21
20 Referencias Cruzadas  

EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata|


yO janO yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kinjca yO janO yuSmAkam avajnjAM karOti sa mamaivAvajnjAM karOti; yO janO mamAvajnjAM karOti ca sa matprErakasyaivAvajnjAM karOti|


mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|


mama mESA mama zabdaM zRNvanti tAnahaM jAnAmi tE ca mama pazcAd gacchanti|


EtajjagatO lOkAstaM grahItuM na zaknuvanti yatastE taM nApazyan nAjanaMzca kintu yUyaM jAnItha yatO hEtOH sa yuSmAkamanta rnivasati yuSmAkaM madhyE sthAsyati ca|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


yaM yE janA na pratyAyan tE tamuddizya kathaM prArthayiSyantE? yE vA yasyAkhyAnaM kadApi na zrutavantastE taM kathaM pratyESyanti? aparaM yadi pracArayitArO na tiSThanti tadA kathaM tE zrOSyanti?


Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENa yad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaM satyIbhUtanjca|


khrISTasya satyatA yadi mayi tiSThati tarhi mamaiSA zlAghA nikhilAkhAyAdEzE kEnApi na rOtsyatE|


yUyamapi satyaM vAkyam arthatO yuSmatparitrANasya susaMvAdaM nizamya tasminnEva khrISTE vizvasitavantaH pratijnjAtEna pavitrENAtmanA mudrayEvAgkitAzca|


sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn|


yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyA satyavANyA jnjApitAH


sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyanjca yad dinam ArabhyEzvarasyAnugrahasya vArttAM zrutvA satyarUpENa jnjAtavantastadArabhya yuSmAkaM madhyE'pi phalati varddhatE ca|


tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA yuSmAbhi rlabdhA tadanusArAd vizvAsE susthirAH santastEnaiva nityaM dhanyavAdaM kuruta|


aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos