Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 4:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tasmAccaikaikasyAggasya svasvaparimANAnusArENa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kRtsnasya zarIrasya saMyOgE sammilanE ca jAtE prEmnA niSThAM labhamAnaM kRtsnaM zarIraM vRddhiM prApnOti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তস্মাচ্চৈকৈকস্যাঙ্গস্য স্ৱস্ৱপৰিমাণানুসাৰেণ সাহায্যকৰণাদ্ উপকাৰকৈঃ সৰ্ৱ্ৱৈঃ সন্ধিভিঃ কৃৎস্নস্য শৰীৰস্য সংযোগে সম্মিলনে চ জাতে প্ৰেম্না নিষ্ঠাং লভমানং কৃৎস্নং শৰীৰং ৱৃদ্ধিং প্ৰাপ্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তস্মাচ্চৈকৈকস্যাঙ্গস্য স্ৱস্ৱপরিমাণানুসারেণ সাহায্যকরণাদ্ উপকারকৈঃ সর্ৱ্ৱৈঃ সন্ধিভিঃ কৃৎস্নস্য শরীরস্য সংযোগে সম্মিলনে চ জাতে প্রেম্না নিষ্ঠাং লভমানং কৃৎস্নং শরীরং ৱৃদ্ধিং প্রাপ্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တသ္မာစ္စဲကဲကသျာင်္ဂသျ သွသွပရိမာဏာနုသာရေဏ သာဟာယျကရဏာဒ် ဥပကာရကဲး သရွွဲး သန္ဓိဘိး ကၖတ္သ္နသျ ၑရီရသျ သံယောဂေ သမ္မိလနေ စ ဇာတေ ပြေမ္နာ နိၐ္ဌာံ လဘမာနံ ကၖတ္သ္နံ ၑရီရံ ဝၖဒ္ဓိံ ပြာပ္နောတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તસ્માચ્ચૈકૈકસ્યાઙ્ગસ્ય સ્વસ્વપરિમાણાનુસારેણ સાહાય્યકરણાદ્ ઉપકારકૈઃ સર્વ્વૈઃ સન્ધિભિઃ કૃત્સ્નસ્ય શરીરસ્ય સંયોગે સમ્મિલને ચ જાતે પ્રેમ્ના નિષ્ઠાં લભમાનં કૃત્સ્નં શરીરં વૃદ્ધિં પ્રાપ્નોતિ|

Ver Capítulo Copiar




इफिसियों 4:16
28 Referencias Cruzadas  

ahaM drAkSAlatAsvarUpO yUyanjca zAkhAsvarUpOH; yO janO mayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|


yatO yadvadasmAkam Ekasmin zarIrE bahUnyaggAni santi kintu sarvvESAmaggAnAM kAryyaM samAnaM nahi;


vayaM bahavaH santO'pyEkapUpasvarUpA EkavapuHsvarUpAzca bhavAmaH, yatO vayaM sarvva EkapUpasya sahabhAginaH|


idAnIM pratyayaH pratyAzA prEma ca trINyEtAni tiSThanti tESAM madhyE ca prEma zrESThaM|


dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


vayaM yat tasya samakSaM prEmnA pavitrA niSkalagkAzca bhavAmastadarthaM sa jagataH sRSTE pUrvvaM tEnAsmAn abhirOcitavAn, nijAbhilaSitAnurOdhAcca


khrISTastu vizvAsEna yuSmAkaM hRdayESu nivasatu| prEmaNi yuSmAkaM baddhamUlatvaM susthiratvanjca bhavatu|


tadvArA khrISTEna bhinnajAtIyA anyaiH sArddham EkAdhikArA EkazarIrA EkasyAH pratijnjAyA aMzinazca bhaviSyantIti|


yAvad vayaM sarvvE vizvAsasyEzvaraputraviSayakasya tattvajnjAnasya caikyaM sampUrNaM puruSarthanjcArthataH khrISTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat


prEmnA satyatAm AcaradbhiH sarvvaviSayE khrISTam uddizya varddhitavyanjca, yataH sa mUrddhA,


mayA yat prArthyatE tad idaM yuSmAkaM prEma nityaM vRddhiM gatvA


sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|


phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|


asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTE yuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaH pratyAzayA ca yA titikSA jAyatE


yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|


parasparaM sarvvAMzca prati yuSmAkaM prEma yuSmAn prati cAsmAkaM prEma prabhunA varddhyatAM bahuphalaM kriyatAnjca|


hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam Izvarasya dhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsa uttarOttaraM varddhatE parasparam Ekaikasya prEma ca bahuphalaM bhavati|


upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos