Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 4:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অতএৱ মানুষাণাং চাতুৰীতো ভ্ৰমকধূৰ্ত্ততাযাশ্ছলাচ্চ জাতেন সৰ্ৱ্ৱেণ শিক্ষাৱাযুনা ৱযং যদ্ বালকা ইৱ দোলাযমানা ন ভ্ৰাম্যাম ইত্যস্মাভি ৰ্যতিতৱ্যং,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অতএৱ মানুষাণাং চাতুরীতো ভ্রমকধূর্ত্ততাযাশ্ছলাচ্চ জাতেন সর্ৱ্ৱেণ শিক্ষাৱাযুনা ৱযং যদ্ বালকা ইৱ দোলাযমানা ন ভ্রাম্যাম ইত্যস্মাভি র্যতিতৱ্যং,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အတဧဝ မာနုၐာဏာံ စာတုရီတော ဘြမကဓူရ္တ္တတာယာၑ္ဆလာစ္စ ဇာတေန သရွွေဏ ၑိက္ၐာဝါယုနာ ဝယံ ယဒ် ဗာလကာ ဣဝ ဒေါလာယမာနာ န ဘြာမျာမ ဣတျသ္မာဘိ ရျတိတဝျံ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અતએવ માનુષાણાં ચાતુરીતો ભ્રમકધૂર્ત્તતાયાશ્છલાચ્ચ જાતેન સર્વ્વેણ શિક્ષાવાયુના વયં યદ્ બાલકા ઇવ દોલાયમાના ન ભ્રામ્યામ ઇત્યસ્માભિ ર્યતિતવ્યં,

Ver Capítulo Copiar




इफिसियों 4:14
44 Referencias Cruzadas  

anantaraM tayOH prasthitayO ryIzu ryOhanam uddizya janAn jagAda, yUyaM kiM draSTuM vahirmadhyEprAntaram agacchata? kiM vAtEna kampitaM nalaM?


tathA bahavO mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|


yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


kintu mavatA tanna svIkarttavyaM yatastESAM madhyEvarttinazcatvAriMzajjanEbhyO 'dhikalOkA EkamantraNA bhUtvA paulaM na hatvA bhOjanaM pAnanjca na kariSyAma iti zapathEna baddhAH santO ghAtakA iva sajjitA idAnIM kEvalaM bhavatO 'numatim apEkSantE|


pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha|


hE bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizava_iva bhUtvA buddhyA siddhA bhavata|


yasmAdihalOkasya jnjAnam Izvarasya sAkSAt mUPhatvamEva| Etasmin likhitamapyAstE, tIkSNA yA jnjAninAM buddhistayA tAn dharatIzvaraH|


anyE bahavO lOkA yadvad Izvarasya vAkyaM mRSAzikSayA mizrayanti vayaM tadvat tanna mizrayantaH saralabhAvEnEzvarasya sAkSAd IzvarasyAdEzAt khrISTEna kathAM bhASAmahE|


kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|


hE nirbbOdhA gAlAtilOkAH, yuSmAkaM madhyE kruzE hata iva yIzuH khrISTO yuSmAkaM samakSaM prakAzita AsIt atO yUyaM yathA satyaM vAkyaM na gRhlItha tathA kEnAmuhyata?


yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadartham IzvarIyasusajjAM paridhaddhvaM|


aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO na bhavEt tadarthaM tEna navaziSyENa na bhavitavyaM|


AziyAdEzIyAH sarvvE mAM tyaktavanta iti tvaM jAnAsi tESAM madhyE phUgillO harmmaginizca vidyEtE|


aparaM pApiSThAH khalAzca lOkA bhrAmyantO bhramayantazcOttarOttaraM duSTatvEna varddhiSyantE|


yata EtAdRzaH samaya AyAti yasmin lOkA yathArtham upadEzam asahyamAnAH karNakaNPUyanaviziSTA bhUtvA nijAbhilASAt zikSakAn saMgrahISyanti


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|


kintu sa niHsandEhaH san vizvAsEna yAcatAM yataH sandigdhO mAnavO vAyunA cAlitasyOtplavamAnasya ca samudrataraggasya sadRzO bhavati|


pazyata yE pOtA atIva bRhadAkArAH pracaNPavAtaizca cAlitAstE'pi karNadhArasya manO'bhimatAd atikSudrENa karNEna vAnjchitaM sthAnaM pratyanuvarttantE|


yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|


tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|


yE janA yuSmAn bhrAmayanti tAnadhyaham idaM likhitavAn|


hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|


yuSmAkaM prEmabhOjyESu tE vighnajanakA bhavanti, Atmambharayazca bhUtvA nirlajjayA yuSmAbhiH sArddhaM bhunjjatE| tE vAyubhizcAlitA nistOyamEghA hEmantakAlikA niSphalA dvi rmRtA unmUlitA vRkSAH,


tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos