Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 3:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 pUrvvayugESu mAnavasantAnAstaM jnjApitA nAsan kintvadhunA sa bhAvastasya pavitrAn prEritAn bhaviSyadvAdinazca pratyAtmanA prakAzitO'bhavat;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 पूर्व्वयुगेषु मानवसन्तानास्तं ज्ञापिता नासन् किन्त्वधुना स भावस्तस्य पवित्रान् प्रेरितान् भविष्यद्वादिनश्च प्रत्यात्मना प्रकाशितोऽभवत्;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 পূৰ্ৱ্ৱযুগেষু মানৱসন্তানাস্তং জ্ঞাপিতা নাসন্ কিন্ত্ৱধুনা স ভাৱস্তস্য পৱিত্ৰান্ প্ৰেৰিতান্ ভৱিষ্যদ্ৱাদিনশ্চ প্ৰত্যাত্মনা প্ৰকাশিতোঽভৱৎ;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 পূর্ৱ্ৱযুগেষু মানৱসন্তানাস্তং জ্ঞাপিতা নাসন্ কিন্ত্ৱধুনা স ভাৱস্তস্য পৱিত্রান্ প্রেরিতান্ ভৱিষ্যদ্ৱাদিনশ্চ প্রত্যাত্মনা প্রকাশিতোঽভৱৎ;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပူရွွယုဂေၐု မာနဝသန္တာနာသ္တံ ဇ္ဉာပိတာ နာသန် ကိန္တွဓုနာ သ ဘာဝသ္တသျ ပဝိတြာန် ပြေရိတာန် ဘဝိၐျဒွါဒိနၑ္စ ပြတျာတ္မနာ ပြကာၑိတော'ဘဝတ်;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 પૂર્વ્વયુગેષુ માનવસન્તાનાસ્તં જ્ઞાપિતા નાસન્ કિન્ત્વધુના સ ભાવસ્તસ્ય પવિત્રાન્ પ્રેરિતાન્ ભવિષ્યદ્વાદિનશ્ચ પ્રત્યાત્મના પ્રકાશિતોઽભવત્;

Ver Capítulo Copiar




इफिसियों 3:5
24 Referencias Cruzadas  

mayA yUyaM tathyaM vacAmi yuSmAbhi ryadyad vIkSyatE, tad bahavO bhaviSyadvAdinO dhArmmikAzca mAnavA didRkSantOpi draSTuM nAlabhanta, punazca yUyaM yadyat zRNutha, tat tE zuzrUSamANA api zrOtuM nAlabhanta|


tE pratyavadan, asmAn na kOpi karmamaNi niyuMktE| tadAnIM sa kathitavAn, yUyamapi mama drAkSAkSEtraM yAta, tEna yOgyAM bhRtiM lapsyatha|


pazyata, yuSmAkamantikam ahaM bhaviSyadvAdinO buddhimata upAdhyAyAMzca prESayiSyAmi, kintu tESAM katipayA yuSmAbhi rghAniSyantE, kruzE ca ghAniSyantE, kEcid bhajanabhavanE kaSAbhirAghAniSyantE, nagarE nagarE tAPiSyantE ca;


yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAni bahavO bhaviSyadvAdinO bhUpatayazca draSTumicchantOpi draSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyantE tAH zrOtumicchantOpi zrOtuM nAlabhanta|


ataEva Izvarasya zAstrE prOktamasti tESAmantikE bhaviSyadvAdinaH prEritAMzca prESayiSyAmi tatastE tESAM kAMzcana haniSyanti kAMzcana tAPazSyinti|


kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mama nAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAH kathA yuSmAn smArayiSyati|


kintu satyamaya AtmA yadA samAgamiSyati tadA sarvvaM satyaM yuSmAn nESyati, sa svataH kimapi na vadiSyati kintu yacchrOSyati tadEva kathayitvA bhAvikAryyaM yuSmAn jnjApayiSyati|


anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamEvAnusandhattE tEna cEzvarasya marmmatattvamapi budhyatE|


aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|


kAlAvasthAtaH pUrvvasmAcca yO nigUPhabhAva IzvarE gupta AsIt tadIyaniyamaM sarvvAn jnjApayAmi|


yuSmAkaM saralabhAvaM prabOdhayitum ahaM dvitIyam idaM patraM likhAmi|


kintu hE priyatamAH, asmAkaM prabhO ryIzukhrISTasya prEritai ryad vAkyaM pUrvvaM yuSmabhyaM kathitaM tat smarata,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos