Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 3:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 arthataH pUrvvaM mayA saMkSEpENa yathA likhitaM tathAhaM prakAzitavAkyEnEzvarasya nigUPhaM bhAvaM jnjApitO'bhavaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অৰ্থতঃ পূৰ্ৱ্ৱং মযা সংক্ষেপেণ যথা লিখিতং তথাহং প্ৰকাশিতৱাক্যেনেশ্ৱৰস্য নিগূঢং ভাৱং জ্ঞাপিতোঽভৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অর্থতঃ পূর্ৱ্ৱং মযা সংক্ষেপেণ যথা লিখিতং তথাহং প্রকাশিতৱাক্যেনেশ্ৱরস্য নিগূঢং ভাৱং জ্ঞাপিতোঽভৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အရ္ထတး ပူရွွံ မယာ သံက္ၐေပေဏ ယထာ လိခိတံ တထာဟံ ပြကာၑိတဝါကျေနေၑွရသျ နိဂူဎံ ဘာဝံ ဇ္ဉာပိတော'ဘဝံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અર્થતઃ પૂર્વ્વં મયા સંક્ષેપેણ યથા લિખિતં તથાહં પ્રકાશિતવાક્યેનેશ્વરસ્ય નિગૂઢં ભાવં જ્ઞાપિતોઽભવં|

Ver Capítulo Copiar




इफिसियों 3:3
23 Referencias Cruzadas  

tataH paraM yirUzAlamnagaraM pratyAgatya mandirE'ham EkadA prArthayE, tasmin samayE'ham abhibhUtaH san prabhUM sAkSAt pazyan,


tataH sO'kathayat pratiSThasva tvAM dUrasthabhinnadEzIyAnAM samIpaM prESayiSyE|


tataH parasparam atizayakOlAhalE samupasthitE phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThantO 'kathayan, Etasya mAnavasya kamapi dOSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta EnaM pratyAdizat tarhi vayam Izvarasya prAtikUlyEna na yOtsyAmaH|


hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


AtmazlAghA mamAnupayuktA kintvahaM prabhO rdarzanAdEzAnAm AkhyAnaM kathayituM pravarttE|


ahaM kasmAccit manuSyAt taM na gRhItavAn na vA zikSitavAn kEvalaM yIzOH khrISTasya prakAzanAdEva|


asmAkaM prabhO ryIzukhrISTasya tAtO yaH prabhAvAkara IzvaraH sa svakIyatattvajnjAnAya yuSmabhyaM jnjAnajanakam prakAzitavAkyabOdhakanjcAtmAnaM dEyAt|


atO yuSmAbhistat paThitvA khrISTamadhi tasminnigUPhE bhAvE mama jnjAnaM kIdRzaM tad bhOtsyatE|


arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,


kAlAvasthAtaH pUrvvasmAcca yO nigUPhabhAva IzvarE gupta AsIt tadIyaniyamaM sarvvAn jnjApayAmi|


ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM


phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|


prArthanAkAlE mamApi kRtE prArthanAM kurudhvaM,


hE bhrAtaraH, vinayE'haM yUyam idam upadEzavAkyaM sahadhvaM yatO'haM saMkSEpENa yuSmAn prati likhitavAn|


yaH silvAnO (manyE) yuSmAkaM vizvAsyO bhrAtA bhavati tadvArAhaM saMkSEpENa likhitvA yuSmAn vinItavAn yUyanjca yasmin adhitiSThatha sa EvEzvarasya satyO 'nugraha iti pramANaM dattavAn|


asmAkaM prabhO rdIrghasahiSNutAnjca paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtrE paulAya yat jnjAnam adAyi tadanusArENa sO'pi patrE yuSmAn prati tadEvAlikhat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos