Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 3:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 jnjAnAtiriktaM khrISTasya prEma jnjAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 ज्ञानातिरिक्तं ख्रीष्टस्य प्रेम ज्ञायताम् ईश्वरस्य सम्पूर्णवृद्धिपर्य्यन्तं युष्माकं वृद्धि र्भवतु च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 জ্ঞানাতিৰিক্তং খ্ৰীষ্টস্য প্ৰেম জ্ঞাযতাম্ ঈশ্ৱৰস্য সম্পূৰ্ণৱৃদ্ধিপৰ্য্যন্তং যুষ্মাকং ৱৃদ্ধি ৰ্ভৱতু চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 জ্ঞানাতিরিক্তং খ্রীষ্টস্য প্রেম জ্ঞাযতাম্ ঈশ্ৱরস্য সম্পূর্ণৱৃদ্ধিপর্য্যন্তং যুষ্মাকং ৱৃদ্ধি র্ভৱতু চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဇ္ဉာနာတိရိက္တံ ခြီၐ္ဋသျ ပြေမ ဇ္ဉာယတာမ် ဤၑွရသျ သမ္ပူရ္ဏဝၖဒ္ဓိပရျျန္တံ ယုၐ္မာကံ ဝၖဒ္ဓိ ရ္ဘဝတု စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 જ્ઞાનાતિરિક્તં ખ્રીષ્ટસ્ય પ્રેમ જ્ઞાયતામ્ ઈશ્વરસ્ય સમ્પૂર્ણવૃદ્ધિપર્ય્યન્તં યુષ્માકં વૃદ્ધિ ર્ભવતુ ચ|

Ver Capítulo Copiar




इफिसियों 3:19
24 Referencias Cruzadas  

dharmmAya bubhukSitAH tRSArttAzca manujA dhanyAH, yasmAt tE paritarpsyanti|


aparanjca tasya pUrNatAyA vayaM sarvvE kramazaH kramazOnugrahaM prAptAH|


yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|


asmAbhiH saha khrISTasya prEmavicchEdaM janayituM kaH zaknOti? klEzO vyasanaM vA tAPanA vA durbhikSaM vA vastrahInatvaM vA prANasaMzayO vA khaggO vA kimEtAni zaknuvanti?


vaitESAM kEnApi na zakyamityasmin dRPhavizvAsO mamAstE|


vayaM khrISTasya prEmnA samAkRSyAmahE yataH sarvvESAM vinimayEna yadyEkO janO'mriyata tarhi tE sarvvE mRtA ityAsmAbhi rbudhyatE|


khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|


sarvvESAm uparyyupari niyuktavAMzca saiva zaktirasmAsvapi tEna prakAzyatE|


itthaM prasthatAyA dIrghatAyA gabhIratAyA uccatAyAzca bOdhAya sarvvaiH pavitralOkaiH prApyaM sAmarthyaM yuSmAbhi rlabhyatAM,


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsu prIyadhvaM|


yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|


tathA kRta IzvarIyA yA zAntiH sarvvAM buddhim atizEtE sA yuSmAkaM cittAni manAMsi ca khrISTE yIzau rakSiSyati|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,


kintvasmAkaM prabhOstrAtu ryIzukhrISTasyAnugrahE jnjAnE ca varddhadhvaM| tasya gauravam idAnIM sadAkAlanjca bhUyAt| AmEn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos